A 271-5 Matsyapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 271/5
Title: Matsyapurāṇa
Dimensions: 20 x 10 cm x 53 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/96
Remarks:


Reel No. A 271/5

Inventory No. 38111

Title Matsyapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.0 x 10.0 cm

Binding Hole

Folios 53

Lines per Folio 7

Foliation

Place of Deposit NAK

Accession No. 2/96

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

sūta uvāca ||    ||

prāpur āsīt pratīhāraḥ śubhracīnāṃ śukāṃvaraḥ ||
sa jānubhyāṃ mahīṃ gatvā vihitāsyaś ca pāṇinā ||

uvācānāvilaṃ vākyam alpākṣaraparisphuṭaṃ ||
daityendram arkabimbānāṃ bibhrataṃ bhāsuraṃ vapuḥ ||

kālanemiḥ surān badhvā ādāya dvāri tiṣṭhati ||
sa vijñāya yatestheya(!) kva vaṃdībhir iti prabho (fol. 1v1–4)

End

ramaṇīya dalallolad(!) vitānachaditāṃvaraṃ ||
mandare madasaṃcāre śanair girisutāgrataḥ || 80 ||

tasthau girisutā vāhu latāmilitakaṃdharaḥ ||
śaśimaulisthitajyotsnā sārāpūritagopuraḥ || 81 ||

girijāpyasitāpāṃgīnīlotpaladalachaviḥ ||
vibhāvaryā ca saṃpṛktā babhūvāti tamomayī || 82 ||

tām uvāca hasan devaḥ krīḍā kelikalāyutāṃ || 583 ||    || (fol. 53v2–6)

Colophon

iti śrīmatsyapurāṇe pārvatīpariṇayaḥ || (fol. 53v6)

Microfilm Details

Reel No. A 271/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000