A 271-8 Mārkaṇḍeyapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 271/8
Title: Mārkaṇḍeyapurāṇa
Dimensions: 36.5 x 9.5 cm x 221 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5301
Remarks:


Reel No. A 271/8

Inventory No. 37796

Title Mārkaṇḍeyapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36.5 x 9.5 cm

Binding Hole

Folios 221

Lines per Folio 9

Foliation

Scribe Kīrtirāja

Date of Copying SAM 777

Place of Deposit NAK

Accession No. 5/5301

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate vaidyanāthāya namaḥ ||

yad yogibhir bhavabhayārttivināśayogyam
āsādya vanditam atīva viviktacittaiḥ |
tad va punātu haripāda sarojayugmam
āvirbbhavat kramavilaṃghita bhū(!)bhū(!)vasvaḥ ||

pāyāt sa va(!) sakalakalmaṣabhedadakṣaḥ
kṣīrodakukṣiphaṇibhoganiviṣṭamūrttiḥ |
śvāsāvadhūtasalilotkalikākarālaḥ
sindhuṣyu(!) nṛtyam iva yasya karoti saṅgāt || (fol. 1v1–3)

End

yūyaṃ dīrghāyu santu prajāṃ vṛddhiviviktatāḥ ||
sāṃkhyayoge tathā cāstu buddhir avyabhicāriṇī |
pitṛṇāpakṛtā dṛṣṭvā ddaurmanasyaṃ vyapaitu vaḥ ||
etāvad uktvā vacanaṃ sa jagāma svam āśramaṃ |
cintayan paramodāras pakṣiṇāṃ vākyam īritaṃ ||    || (fol. 221r9–221v2)

Colophon

iti śrīmārkkaṇḍeyapurāṇaṃ samāptaṃ ||

munimunimunibhir guṇite nepālamate tithau bhūte | mārkkaṇḍeyapurāṇaṃ bhādre samapūri(!) śrīkīrtirājena ||
saṃ 777 bhādrapadaśuklacaturddaśī, śubhaṃ || ❁ ||
śrīśrīśrībhavānīśaṅkarābhyāṃ namaḥ ||    || ❁ || (fol. 221v2–3)

Microfilm Details

Reel No. A 271/8

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000