A 271-9 Liṅgapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 271/9
Title: Liṅgapurāṇa
Dimensions: 33 x 14 cm x 216 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/167
Remarks:


Reel No. A 271/9

Inventory No. 28111

Title Liṅgapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 33.0 x 14.0 cm

Binding Hole

Folios 216

Lines per Folio 12

Foliation

Scribe Kirīṭamālī Śarmā

Date of Copying SAM 1841

Place of Deposit NAK

Accession No. 3/167

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya nama(!) ||

oṃ namaḥ śrīsomanāthāya ||    ||

namo rudrāya haraye brahmaṇe paramātmane ||
pradhānapuruṣeśāya sargasthity aṃtakāriṇe ||

nārado bhyarcya śaileśe śaṃkaraṃ saṃgameśvare ||
hiraṇyagarbhe svar line(!) hy aviśukle mahālaye ||

raudre goprekṣake caiva śreṣṭe(!) pāśupate tathā ||
viśveśvare ca kedāre tathā gomāyukeśvare || (fol. 1v1–3)

End

prītiś ca vipulāyasmād asmākaṃ romaharṣaṇaṃ ||
sā sadāstu virupākṣa(!) prasādāstu samaṃtataḥ ||

evam ukteṣu vipreṣu nārado bhagavān ṛṣiḥ ||
karābhyāṃ mūrddhiprītātmā sūtasya sparśavān muniḥ ||

svasty astu sūtabhadraṃ te mahādeve vṛṣadhvaje ||
śraddhā tavāstu cāsmākaṃ namas tasmai śivāya ca || (fol. 219r3–4)

Colophon

ityādimahāpurāṇe śrīlaiṃge uparibhāge phalānukīrttanaṃ nāmaikonaṣaṣṭyuttaraśatatamo dhyāyaḥ ||    ||
śrīpaśupataye namaḥ || samāptam idaṃ laigaṃ(!) purāṇam iti ||    ||
samvat 1841 māghakṛṣṇadaśamyāṃ tithau budhavāsare likhitam idaṃ kirīṭamālīśarmaṇā leṣakapāṭhakayoḥ śubhaṃ bhūyāt ||    ||
mukāma(!)kāṃtipuryāṃ nagare ||    || śrīiṣṭadevatā prītir bhavatu ||    || śrīśivāya namaḥ ||    || śubhaṃ (fol. 219r4–6)

Microfilm Details

Reel No. A 271/9

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000