A 273-5 Varāhapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 273/5
Title: Varāhapurāṇa
Dimensions: 32 x 8.5 cm x 392 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5347
Remarks:


Reel No. A 273-5 Inventory No. 85214

Title Varāhapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 8.5 cm

Folios 392

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5347

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

nārāṇāye(!) namaḥ ||

sarasvatyai namaḥ ||

namas tasmai varāhāya līlayoddharate mahīṃ |

khuramadhyagatā yasya, meru(!)khaṇakhaṇāyate ||

daṃṣṭrāgreṇodhṛtā gaur udadhi parivṛtā parvvatair nnimnagābhis

tokaṃ mṛtpiṇḍavat prāg bṛhad uruvapuṣānantarūpeṇa yena

so yaṃ kaṃsā[su]rārir muranarakadaśāsyāntakṛr ṣasaṃsthaḥ(!)

kṛṣṇo viṣṇuḥ sureśo nudatu mama ripur ādidevo varāhaḥ || (fol. 1v1–3)

End

yaś cete(!) śṛṇuyād bhaktyā nairartta(!)ryeaṇa mānavaḥ |

śrūtvā [ca] pūjayec chāstraṃ, yathā viṣṇuṃ sanātanaṃ ||

gandhapuṣpais tathā vastrai(!) brāhmaṇānāñ ca tarppaṇaiḥ

yathāśaktyā nṛpo grāme, pūjayec ca vasundhara(!) ||

śrutvā tu pūjayed yas tu, pauraṇaṃ(!) niyataḥ śuciḥ ||

sarvvapāpavinirmmu[[kta]](!) viṣṇusāyujyatāṃ vrajet || (fol. 392r5–6)

Colophon

ityādivārāhapurāṇe bhagavacchāstraṃ samāptaḥ(!) || 196 ||❁ ||     || (fol. 392r7)

Microfilm Details

Reel No. A 273/5

Date of Filming 27-02-1972

Exposures 394

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of fols. 150v–151r

Catalogued by MS

Date 05-03-2008

Bibliography