A 274-4 Viṣṇupurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 274/4
Title: Viṣṇupurāṇa
Dimensions: 34 x 14.5 cm x 409 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/21
Remarks:


Reel No. A 274-4 Inventory No. 87891

Title Viṣṇupurāṇa(vaiṣṇavakūṭacandrikāṭīkāsahita)

Author Ratnagarbhabhaṭṭācārya

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete and undamaged

Size 34 x 14.5 cm

Folios 409

Lines per Folio 7-13

Foliation numerals in upper left and lower right margins; Marginal Title: Vi. Pu.

Date of Copying Samvati 1847 Āśvina Śukla Vivaśvata tithi ?

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 2-21

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

[Ṭīkā]

|| || śrīmahāgaṇapataye namaḥ || || śrīmanmahāmaṅgalamūrttaye namaḥ || ||

śrīsarasvatyai namaḥ || ||

yatrāste hṛdayagranthigūḍhacintāmaṇidyutiḥ ||

cetayann akhilaṃ viśvaṃ tasmai śrīviṣṇave namaḥ || 1 ||

hiraṇyagrbhatanayo mādhavasyātmajātmajaḥ ||

śrīratnasgarbhas tanute vaiṣṇavākūṭacandrikām || 2 ||

purāṇasaṃhitāsāraṃ paulastyād vaiṣṇavaṃ(!)varāt ||

parāśaramuniś cakre purāṇaṃ pañcalakṣaṇam || 3 ||

ṣaṭsahasraṃ ṣaḍaṃśaṃ taṭṭīkayā kṛtayā svayam ||

śrīsūryākaramiśrātiyatnataḥ saṃkulīkṛtam || 4 ||

asmin vivakṣitaṃ yat tu vastunām(!) atadātmakam || 5 ||

|| || jitaṃ ta iti || || tatrāṃśe prathamedhyāye maitreyeṇa parāśare ||

purāṇasya pravṛtyarthaṃ praśnā dvāviṃśatiḥ kṛtāḥ || 1 ||

iha khalu purāṇānām īśvaraniśvasitasvarūpatvena vedamūlatvena idānīṃtanavyāsavasiṣṭhaparāśarādīnāṃ smṛtirūpatvena ca pramāṇavatvaṃ(!) prayojanavatvaṃ(!) ca nirupadravatvaṃ tadvyākhyātṝṇāṃ ca tattadarthābhāsatatadarthaprakāśakatvaparatvena payojanavatvaṃ(!) || purāṇatvāviśeṣepy upākhyānalaghutvena jagajjīvātmaparamātmanām aikātmyapratipādanābhyāsavaśād atraiva purāṇe mumukṣūṇāṃ pravṛttir uciteti tad eva vyākhyāyate .. (fol.1v1-7 )

[Mūla-]

|| oṃ namo bhagavate vāsudevāya ||

jitan te puṇḍarīkākṣa namas te viśvabhāvana ||

namas te tu hṛṣīkeśa mahāpuruṣapūrvaja || 1 || ||

(fol.2r5 )

                                                                        

End

[Ṭīkā]

vyaktāya prapaṃcarūpāya puṃsaḥ iti pūrvaparayoḥ saṃbaddhyate sūkṣmarūpeṇa vimalāya śuddhāya sūkṣmavila[[yā]]yeti pāṭhe sūkṣme avyakte vilayo yasya tasmai

natosmi | 62 || idānīṃ saṃkṣepavistarābhyāṃ nirūpitaṃ bhagavadrūpacatuṣṭayam anusmaran tato jīvānāṃ sīdatāṃ muktiṃ prārthayati | itīti prakṛte paramātmamayaṃ prakṛtir vyaktāvyaktasvarūpā paraḥ parameśvaraḥ ātmā puruṣaḥ etat trayaṃ apajanmajarādikāṃ muktilakṣaṇāṃ siddhiṃ praderśayatv iti || 63 ||

yad asya graṃthasya sphuṭapadapadārthādi viduṣāṃ

na keṣām apy arthaḥ sphurati sati saṃdehatimire ||

ato vidyāvācaspativacanadīpāvalimatā

mayā vyarthānarthān hṛdi kuruta saṃtaḥ sahṛdayāḥ || 1 ||

cadrākarasya tanayo ratināthamiśraḥ kṣoṇīndramaṃtrakṛd abhūd atha tatsutena...

[Mūla]

vyomānilāgnijalabhūracanāmayāya

śabdādibhogyaviṣayopanayakṣamāya ||

puṃsaḥ samastakaraṇair uapakārakāya

vyaktāyasūkṣamavimalāya sadā natosmi || 62 ||

iti vividham ajasya yasya rūpaṃ

prakṛtiparātmayaṃ sanātanasya ||

pradiśatu bhagavān aśeṣapuṃsāṃ

harir apajanmajarādikāṃ sasiddhiṃ || 63 ||

[Ṭīkā]

sūryākareṇa nṛpamaṃtrivareṇa yatnāt saṃprārthito vihitavān aham asya ṭīkām || 2 ||

(fol.409r1-8)

Colophon

[Mūla]

iti śrīviṣṇupurāṇe pārāśarasaṃhitāyāṃ ṣaṣṭheṃ ʼśe ʼṣṭamodhyāyaḥ || || 8 ||

samāptaṃ cedaṃ śrīviṣṇupurāṇaṃ śubham || (fol.409r7)

[Ṭīkā]

iti śrīratnagarbhabhaṭṭācāryaracitāyāṃ śrīmadvaiṣṇavākūṭacandrikāyāṃ ṣaṣṭheṃśe ʼṣṭamodhyāyaḥ || ||

varṣe śailasaripatībharajanīkāṃtair mite tīkṣṇagau

kanyārāśim upāgate ʼmaladale some vivasvattithau ||

svasti śrīyuvabhūpater likhitavān viṣṇoḥ purāṇaṃbahā-

dūrasyā ʼvanidevajaḥ śivanidhir nāmājñayā prabhoḥ || 1 ||

yuvarājavareṇa ropiteyaṃ janatāyāṃ karuṇakaṭākṣasekaiḥ ||

karuṇāvaruṇālayena tūrṇaṃ tarūṇām apy adhunā vidhīyatām || 2 || || ❁ || || ||

|| ❁ || || || || ❁ || || || || || || || || || ||

(fol.409r8-11)

Microfilm Details

Reel No. A 274/4

Date of Filming 29-02-72

Exposures 412

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 29-03-2004

Bibliography