A 274-6 Vāsiṣṭhaliṅgapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 274/6
Title: Vāsiṣṭhaliṅgapurāṇa
Dimensions: 24 x 8 cm x 51 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5398
Remarks:


Reel No. A 274-6 Inventory No. 85660

Title Vāśiṣṭhaliṅgapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Complete

Size 24 x 8 cm

Folios 51

Lines per Folio 7-9

Foliation numerals in right margin of verso.

Scribe Kṛṣṇadeva

Date of Copying [ŚS] 766 jyeṣṭha kṛṣṇa trayodaśī

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-5398

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīsadāśivāya || ||

śrīmatkailāsam āgatya vaśiṣṭho vedavin muniḥ |

tapaś cacāra satkarma, nirato niyamendrayaḥ || 1 ||

divyavarṣasahasran tu, vāyubhakṣo ʼgnibhakṣagaḥ |

śrīmatpaṃcākṣaraṃ sākṣācchatarūdriyamadhyagaṃ || 2 ||

sarvvapāpaharaṃ puṇyaṃ praṇavena ṣaḍakṣaraṃ |

jajāpa śaṃkaraṃ draṣṭuṃ, vāñchayā munisattamaḥ || 3 ||

tataḥ prasanno bhagavān ambayā saha śakaraḥ |

liṅgayonisvarūpeṇa, puratosya prakāśitaḥ || 4 ||

muniś ca vismayāviṣṭaḥ kim etat purata sthitaṃ |

iti saṃcitya(!) sarvvātmā, bhagavān parameśvaraḥ || 5 ||

(svaśaktiś ca bhavādatta,) prādurāsīd iti smarana(!) |

praṇamya vāṅmanaḥkāyair bhaktyā yukto mahāmuniḥ || 6 ||

pūjayāmāsa deveśaṃ, patrapuṣpaphalodakaiḥ |

punaś ceśḥ prakāśesmin prasanno bhaktavatsalaḥ || 7 ||

dakṣiṇāmūrttim ācchāya, pratyakṣam avan(!) muneḥ |

vaśīṣṭho devam ālokya vaṭachāyāniṣevinaṃ(!) || 8 ||

vyāghracarmmāmbaradharaṃ, jñānamudrādharaṃ haraṃ |

akṣamālādharaṃ devaṃ, bhasmādhāraṃ ca pustakaṃ |

hairaṇyāmṛtakuṃbhaṃ ca, gaṃgā(!) candrakalāṃ tathā |

dadhānaṃ sarvvadeveśaṃ, sarvābharaṇabhūṣitaṃ || 10 ||

(fol.1v1-2r1 )

End

idaṃ vāsiṣṭhalaiṅgākhyaṃ purāṇaṃ parameśvaraṃ |

sarvvalokopakārāya, vaśiṣṭhena vinirmmitaṃ || 51 ||

adhyāyadvādaśa ślokās tathā cāṣṭaśataṃ tataḥ |

asītiṛ(!) adhikaṃ samyaṅ jñānam asmin pratiṣṭhitaṃ || 52 ||

namo rūdrāya somāya, sadā sarvvasya sākṣiṇe |

sarvvāya sarvvahīnāya saṃsārottārahetave || 53 ||

yasyā(!) pādāmbujadvaṃdva,smaraṇād eva kevalaṃ |

vimiktis sarvvajantūnāṃ, devyai tasyai namo namaḥ | 54 ||

yat prasādena vijñāṇaṃ yathāvaj jāyate nṛṇāṃ |

taṃ vande [[ṣaṇmu]]ṣaḥ(!) sākṣāj jñānaśaktidharaṃ paraṃ || 55 ||

yasya prasādaleśasya (śataṃ) lābho balena tu |

sarvvasiddhir ayatnena , taṃ namāmi vināyakaṃ || ||

(fol.51r4-9 )

Colophon

iti śrīvāsiṣṭhalaiṅge upapurāṇe dvādaśodhyāyaḥ || saṃpūrṇṇaṃ || ○ ||

❖ vāsiṣṭhalaiṅge yat proktaṃ, sāraṃ saṃsāranāśanaṃ |

tad eva prāptakāmārthaṃ liṣitā puṣṭīkā mayā ||

namḥ śivāya śāntāya, saccidānandarūpiṇe |

tvannāma paṭhanād eva, bhavāmi śivarūpatāṃ ||

śrīmacchrīśivabhaktena kṛṣṇadevena dhīmatā |

dattaṃ liṣitvā putrāya, gaṃgādharāya muktagaḥ ||

paśupatideśe liṣitam idaṃ ||

samvata śakudattake, saptaśate ṣaṭṣaṣṭyadhike, māsi jyeṣṭhe kṛṣṇapakṣe

trayodaśyā tithau || liṣanasiddham abhavat , śivaṃ

❖ saptaśate ṣaṭṣaṣṭyadhike, māsi jyeṣṭhe kṛṣṇapakṣe

trayodaśyā tithau liṣanasiddham abhavat

(fol.51r9-51v5 )

Microfilm Details

Reel No. A 274/6

Date of Filming 29-02-72

Exposures 52

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 31-03-2004

Bibliography