A 275-4 Matsyapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 275/4
Title: Matsyapurāṇa
Dimensions: 40 x 12.5 cm x 63 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5360
Remarks:


Reel No. A 275-4 Inventory No. 38110

Title Matsyapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 40.0 x 12.5 cm

Folios 63

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso.

Place of Deposit NAK

Accession No. 5/5360

Manuscript Features

In the exp. 41b–43t, 44t, Folios are damaged in the left-hand margin.

From the exp. 52; fol. 50 text seems discontinued and the rest folios are written in another hands and not foliated.

Excerpts

Beginning

|| ❖ oṃ namaḥ śrīgaṇeśāya namaḥ ||     ||

pracaṇḍatāṇḍavāṭopaprakṣiptakṣiptadiggajaḥ ||

bhavantu vighnabhaṃgāya bhavasya bhavatāṃ bhujāḥ ||

pātālād utpattiṣṇor mmakaravaśatayo yasya pracchābhighātād

ūrddhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti ||

viṣṇor mmatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśruvāna(!)s

tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām || (fol. 1v1–3)

End

bhāryyām imām arpaya vākya te staṃ

na cāvamāno sti parasvahāre ||

tatheti covā ca himāṃśumālī

yuddhādayā krāmadataḥ praśāntaḥ || || (fol. 50v6–8)

vīrarūdra iti khyātaḥ ka⟪‥ ‥ ‥⟫[[rāṇāma]]yutaiḥ punaḥ |

kṛtvā sa yajñamathanaṃ punar bhūtalasaṃbhavaḥ ||

trijagannirdahan bhūyaḥ śivena vinivāritaḥ |

kṛtas tvayā vīrabhadra dakṣayajñavināśanam ||

idānīm alam etena lokadāhena karmaṇā |

śāntipradānāt sarveṣāṃ grahāṇā- (exp. 64b8–9)

«Sub-colophon:»

iti śrīmatsyapurāṇe śrāddhakalpe viṃśo ʼdhyāyaḥ || 22 || (fol. 48v2)

Microfilm Details

Reel No. A 275/04

Date of Filming 29-01-1972

Exposures 65

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of the fols. 42v–43r.

Catalogued by MS

Date 10-03-2008

Bibliography