A 275-6 Vaiṣṇavāmṛtasāroddhāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 275/6
Title: Vaiṣṇavāmṛtasāroddhāra
Dimensions: 25.5 x 10 cm x 124 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/78
Remarks:


Reel No. A 275-6 Inventory No. 84436

Title Vaiṣṇavāmṛtasāroddhāra

Remarks ascribed to the Kārttikamāhātmya

Subject Purāṇa / Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25.5 x 10 cm

Folios 125

Lines per Folio 7

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1/78

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīnārāyaṇāya ||

nārāyaṇaṃ namaskṛtya, narañ caiva narottamaṃ |

devīṃ sarasvatīñ caiva, tato jayam udīrayet || ||

sūta uvāca ||

purā kaliyugasyānte, brahmalokaṃ gato muniḥ |

dadarśa lokanātheśaṃ, dhyāyamānaṃ janārddanaṃ ||

pitāmahaṃ mahāprājñaṃ, sarvvabhūtahite rataṃ |

stūyamām ṛṣigaṇair, ggīyamānaṃ surāsuraiḥ ||

apsarogaṇasaṅkīrṇṇaṃ, kinnaraiḥ sarvvato vṛtaṃ |

mūrttimadbhiś caturvvedais, setihāsaiḥ purāṇakaiḥ |

saptodadhisamāyuktaṃ, nadībhiḥ parivāritaṃ |

sarvvadharmmapratīkāśaṃ, sarvvadharmmasamāśrayaṃ ||

praṇipatya mahābhaktyā, nāradas taṃ pitāmahaṃ |

vinayenopasaṃgamya, papraccha munisattamaḥ || ||

śrīnārada uvāca ||

bhagavan tava dāso ʼsmi, bhṛtyo ʼsmi harivallabha |

vaiṣṇavaṃ brūhi me dharmmaṃ, sarvvajño ʼsi pitāmaha ||

phalaṃ vaiṣṇavadharmmasya, kathayasva suvistaraṃ |

yenāhaṃ tvatprasādena, padaṃ yāsyāmy ahaṃ hareḥ ||

kārttikasya tu māsasya, māhātmyaṃ vaktum arhasi |

dīpadānasya māhātmyaṃ, vratānāṃ niyaman tathā ||

gopīcandanamāhātmyaṃ, māhātmyaṃ tulaśīṣu ca |

mālatīpuṣpamāhātmyaṃ, vārijānāṃ mahādbhutaṃ || (fols. 1v1–2r2)

End

goghnaś caiva kṛtaghnaś ca brahmahā gurutalpagaḥ |

mucyate sarvvapāpebhyo (!) tulaśyāropane kṛte ||

idaṃ yaḥ pūrayen nityaṃ, naraḥ pāpaiḥ pramucyate ||

ity uktvā bhagavān viṣṇus tatraivāntaradhīyata ||

pūjyamānaḥ suragaṇaiḥ stūyamānaḥ surāsuraiḥ ||

ityetat kathitaṃ devi, prasādān mādhavasya ca |

janmakoṭisahasrais tu, prasādāt sārayoniṣu |

sarvvapāpavinirmmukto, viṣṇor bbhaktiḥ prajāyate ||

etad devas (!) tu duḥprāpyaṃ, manujais tu na labhyate |

jaṃtūnāṃ niścalā bhaktir vviṣṇave [ʼ]vyabhicāriṇī |

teṣāṃ viṣṇuprasādena, bhaktir utpadyate nṛṇām|

yaḥ śṛṇoti pāṭhayati, sa gacchet paramāṃ gatiṃ || ○ || ❁ || (fols. 124v3–125r1)

Colophon

iti śrīvaiṣṇavāmṛtasāroddhāre, skaṃdapurāṇādinānāpurāṇīye samāptaṃ || ○ || || ❁ || ○ || (fol. 125r1–2)

Microfilm Details

Reel No. A 275/6

Date of Filming 29-02-72

Exposures 128

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 22-11-2005

Bibliography