A 275-7 Vaiṣṇavāmṛtasāroddhāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 275/7
Title: Vaiṣṇavāmṛtasāroddhāra
Dimensions: 25 x 9 cm x 88 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5209
Remarks:

Reel No. A 275/7

Title Vaiṣṇavāmṛtasāroddhāra

Remarks Karttikamāhātmya

Subject Purāṇa / Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25 x 9 cm

Binding Hole 1, in the centre

Folios 88

Lines per Folio 9

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 5-5209

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīnārāyaṇāya ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ |
devīṃ sarasvatīñ caiva tato jayam udīrayet || ||

sūta uvāca ||

purā kaliyugasyānte brahmalokaṃ gato muniḥ |
dadarśa lokanātheśaṃ dhyāyamānaṃ janārddanaṃ ||
pitāmahaṃ mahāprājñaṃ sarvvabhūtahite rataṃ |
stūyamām ṛṣigaṇair ggīyamānaṃ surāsuraiḥ ||
apsarogaṇasaṅkīrṇṇaṃ kinnaraiḥ sarvvato vṛtaṃ |
mūrttimadbhiś caturvvedais setihāsaiḥ purāṇakaiḥ
saptodadhisamāyuktaṃ nadībhiḥ parivāritaṃ |
sarvvadharmmapratīkāśaṃ sarvvadharmmasamāśrayaṃ |
praṇipatya mahābhaktyā nāradas taṃ pitāmahaṃ ||
vinayenopasaṃgamya papraccha munisattamaḥ || ||

śrīnārada uvāca ||

bhagavan tava dāso smi bhṛtyo smi harivallabha |
vaiṣṇavaṃ brūhi me dharmmaṃ sarvvajño si pitāmaha ||
phalaṃ vaiṣṇavadharmmasya, kathayasva suvistaraṃ |
yenāhaṃ tvatprasādena padaṃ yāsyāmy ahaṃ hareḥ ||
kārttikasya tu māsasya māhātmyaṃ vaktum arhasi |
dīpadānasya māhātmyaṃ vratānāṃ niyaman tathā |
gopīcandanamāhātmyaṃ māhātmyaṃ tulaśīṣu ca |
mālatīpuṣpamāhātmyaṃ, vārijānāṃ mahādbhutaṃ || (fol. 1v1–9)

End

goghnaś caiva kṛtaghnaś ca brahmahā gurutalpagaḥ ||
mucyate sarvvapāpebhyo (!) tulaśyāropanena ca ||
idaṃ yaḥ pūjayen nityaṃ naraḥ pāpaiḥ pramucyate ||
ity uktvā bhagavān viṣṇus tatraivāntaradhīyata ||
pūjyamānaḥ suragaṇaiḥ stūyamānaḥ surāsuraiḥ ||
ityetat kathitaṃ devi prasādān mādhavasya ca ||
janmakoṭisahasrais tu, prasādā (!) sārayoniṣu ||
sarvvapāpavinirmmukta (!) viṣṇor bbhaktiḥ prajāyate ||
etad devas (!) tu duḥprāpyaṃ, manuṣyais tu na labhyate ||
jantunāṃ (!) niścalā bhaktir vviṣṇave [ʼ]vyabhicāriṇī ||
teṣāṃ viṣṇuprasādena bhaktir utpadyate nṛṇām ||
yaḥ śṛṇoti pāṭhayati vā sa gacchat (!) paramāṃ gatiṃ || || (fol. 88v4–9)

Colophon

iti śrīvaiṣṇavāmṛtasāroddhāre skaṃdapurāṇādinānāpurāṇīye caturvviṃśatimo dhyāyaḥ || || (fol. 88v9)

Microfilm Details

Reel No. A 275/7

Date of Filming 29-02-1972

Exposures 93

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 22-11-2005