A 276-11 Varṇābhidhāna

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 276/11
Title: Varṇābhidhāna
Dimensions: 24 x 8.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2555
Remarks: A 186/25


Reel No. A 276/11

Inventory No. 85329

Title Varṇābhidhāna

Remarks

Author Yadunandana Bhadra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 5/2555

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gaṇapataye ||

tāraṃ tārakam ity uśanti sudhiyaḥ kecin nirālamvanaṃ
yat tatvaṃ supadaṃ nirañjanapadaṃ satyaṃ padaṃ vrahmaṇaḥ
tadviṣṇoḥ paramaṃ padaṃ śivapadaṃ nirvvāṇaśakteḥ padaṃ,
tatsattatvam asīti pātu bhuvanaṃ rāmābidheyaṃ mahaḥ || (fol. 1v1–3)

End

sarvvāṅgaḥ sāgaraḥ kāmaḥ saṃyogo ntyam trirūpaka (!) |
kṣetrapālo mahākṣobho mātṛkānto ilaḥ (!) kṣayaḥ |

mukhaṃ kavyavahānantā kālajihvā gaṇeśvaraṃḥ |
cchāyācchatrañ ca saṃharttā malayaḥ śrīrlalāṭakaḥ || kṣa ||

arddhamātrā kalā vāṇī, nādrorddhenduḥ sadāśivaḥ || (fol. 11v2–5)

Colophon

iti śrīyadunāthabhadraviracite varṇṇābhidhāne tārādipañcāśadvarṇṇavivaraṇaṃ nāma prathamaḥ pādaḥ samāptaḥ ||    ||
anātha nāthaśrīnātha śrīyadunāthacakracarttinaḥ śrīmanmadārādhyacaraṇakamalayugasyājñā idaṃ pustakaṃ anyatra deyaṃ cet tadā devī kruddhā bhaviṣyatīti || atāṃ (!) gopanīyam iti || ❁ || (fol. )

Microfilm Details

Reel No. A 276/11

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks retake of A 186-25

Catalogued by SG

Date 13-02-2006