A 276-12 Vāgīśvarīvidhāna

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 276/12
Title: Vāgīśvarīvidhāna
Dimensions: 22.5 x 10 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2013
Remarks: A 186/23


Reel No. A 276/12

Inventory No. 83850

Title Vāgīśvarīvidhāna

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 5/2013

Manuscript Features

Excerpts

Beginning

vāgīśvaryai namaḥ ||

vāgīśvarīmaṃtrāḥ ||    ||

vada vada vāgvādini vahnivallabhā iti daśakṣāḥ |
tathā ca nivaṃdhe | a. I varuṇaṃ saṃruddhoda vāgvādinivahnyaṃ ||

sarasvatyā daśārṇāyaṃ vāgaiśvaryapradāyakaḥ |
bhuvaneśvarīsaṃghaṭṭo yaṃ mahāsāsvataḥ pradaḥ || (fol. 1v1–3)

End

evaṃ sarasvatyai ratyai prītyai kīrtyai kāṃtyai tuṣṭyai puṣṭyai tadvahiriṃdrādilokapālān pūjayet | atha vajrādipūjanaṃ nāsti graṃthānukratvāt | tato dhūpādivasarjanāṃtaṃ karma samāpayet | asya puraścaraṇaṃ dvādaśalakṣajapaḥ | yathā ravilakṣaṃ japen maṃtraṃ juhuyāt daśāṃśataḥ ||

amṛtatrayasiktena pāyasena ca maṃtravit |
athavā ravisāhastryaṃ hu (!) netrāvac ca tarpayet ||    || ❁ || (fol. 9r6–8, v1–2)

Colophon

iti svāyaṃbhuvamātṛkāmaṃtre sārasvataḥ paṭalaḥ samāptaḥ || (fol. 8r3)

Microfilm Details

Reel No. A 276/12

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks retake of A 186-23

Catalogued by SG

Date 00-00-2006