A 276-14 Vijñānabhairava

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 276/14
Title: Vijñānabhairava
Dimensions: 34 x 14 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/246
Remarks: as Rudrayāmala; A 186/24


Reel No. A 276/14

Inventory No. 87052

Title Vijñānabhairava

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 3/245 (?)

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṃ śrīdevy uvāca

śrutaṃ deva mayā sarvaṃ rudrayāmalasaṃbhavaṃ
trikabhedam aśeṣeṇa sārāsāravibhāgaśaḥ 1

adyāpi na nivṛtto me saṃśayaḥ parameśvara
kiṃ rūpaṃ tatvato deva śavdarāśi kalāmayaṃ 2

kiṃ navātmakabhedena bhairave bhairavākṛtau
triśiro bhedabhinnaṃ vā kiṃ vā śaktitrayātmakaṃ 3 (fol. 1v1–3)

End

śrīdevy uvāca

deva deva mahādeva parituṣṭo smi śaṃkara
rudrayāmalataṃtrasya sāram adyāvadhāritaṃ 60

sarvaśaktiprabhedānāṃ hṛdayaṃ jñātamadhya ca
ity uktānaṃditā devī kaṃṭḥe lagnā śivasya tu 61 (fol. 8r3–4)

Colophon

iti śrīrudrayāmalataṃtre vijñānabhairavaṃ saṃpūrṇaṃ || (fol. 8r4)

Microfilm Details

Reel No. A 276/14

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks retake of A 186-24

Catalogued by SG

Date 08-03-2005