A 276-4 Viṣṇujanmarahasya

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 276/4
Title: Viṣṇujanmarahasya
Dimensions: 26 x 10.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2310
Remarks:


Reel No. A 276/4

Inventory No. 87502

Title Viṣṇujanmarahasya

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 10.5 cm

Binding Hole

Folios 3

Lines per Folio 9

Foliation

Scribe Garuḍadhvaja Jaisī

Date of Copying ŚS 1744

Place of Deposit NAK

Accession No. 4/2310

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

atha janmaahasyāraṃbhaḥ ||

nāradovācaḥ(!) ||    ||

tasminn ekārṇave ghore naṣṭe sthāvarajaṃgame ||
caṃdrārke /// kena jyotiṣi pralayaṃ gate || 1 ||

nāradaḥ paripapracha(!) bhagavaṃtaṃ janārdanaṃ ||
keṣu keṣu ca bhāveṣu draṣṭavyo si mayā prabho || 2 ||

tan me /// yavatale na anugrāhyas tvayā yadi ||

śrībhagavān uvāca ||    ||

ahaṃ te kathayiṣyāmi prādurbhāvaṃ mahāmune || 3 || (fol. 1v1–3)

End

iti janmarahasyan tu yo janaḥ parikīrttayet ||
tasyāhaṃ sulabho nityaṃ janmajanmadvijottama || 48 ||

yaḥ paṭhe(!) vṛṇute nityaṃ surāpo gurutalpagaḥ ||
sarvapāpavinirmukto nṛṇī bhavatī so naraḥ || 49 ||

goghna suvarṇahārī ca pātakai sa pramucyate ||
yaḥ paṭhe(!) prātar utthāya mama janmānukīrttanaṃ || 50 ||    ||

devalokam atikramya tasya vāso yathā mama ||    || (fol. 3r8–3v1)

Colophon

iti bhaviṣyapurāṇe viṣṇu prādurbhāve viṣṇujanmarahasyaṃḥ(!) ||    || śubhaṃ śubham astu ||    ||
śrīśāke 1744 māse 5 pakṣe 1 tithau 11 vāre 4 nakṣatre ... idaṃ pustakaṃ likhitaṃ garuḍadhvaja jaisi jotirvida śubham astu || (fol. 3v1–3)

Microfilm Details

Reel No. A 276/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000