A 276-5 Vaiśvānarapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 276/5
Title: Vaiśvānarapurāṇa
Dimensions: 23.5 x 10 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1157
Remarks:


Reel No. A 276/5

Inventory No. 84512

Title Vaiśvānarapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 10.0 cm

Binding Hole

Folios 17

Lines per Folio 9

Foliation

Scribe Harikṛṣṇa Jyotirvida

Date of Copying ŚS 1738

Place of Deposit NAK

Accession No. 4/1157

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||

śaunakasya mahāprājñā ṛṣayo brahmavādinaḥ ||
sūtaṃ paurāṇikaṃ prājñaṃ prapachūdbhūtakalmaṣāḥ || 2 ||    ||

sūta uvāca ||    ||

śṛṇvantu ṛṣayaḥ sarve yat pritya pāpakarmabhiḥ ||
tīrthaṃ vaiśvānaraṃ vakṣe sa muktaṃ ca hariṃ purā || 3 || (fol. 1v1–4)

End

te narāḥ svargam iṣyaṃti yaḥ śṛṇvaṃti kathām imām ||
vaiśvānarapurāṇasya sarvavāṃchitasiddhidam || 6 ||

iti viṣṇo mayākhyātaṃ sarvapātakanāśanam ||
yathā vyāśoya(!) saṃproktaṃ tena bhūmau prakāsite || 7 ||

sāṃtāya śuddhāya mataye kathaniyaṃ prayatnataḥ ||
duṣṭāya kṣudrarūpāya na dātavyaṃ varānane || 8 ||    || (fol. 16v5–17r1)

Colophon

iti śrīvaiśvānarapurāṇe viṣṇu īśvarasaṃvāde śirīsthāna nābhisthāna p|ādukāmāhātmye dvitīyo ʼdhyāyaḥ ||    ||
śrīśāke 1738 māse vaiśāka dinagatā 24 tithau 6 vāre 7 śubhaṃ śuklapakṣaliṣitam idaṃ pustakaṃ || harikṛṣṇo jyotirvidaśarmaṇoliṣitam idaṃ || (fol. 17r1–3)

Microfilm Details

Reel No. A 276/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000