A 276-6 Vaiśvānarapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 276/6
Title: Vaiśvānarapurāṇa
Dimensions: 27 x 13 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1015
Remarks:


Reel No. A 276/6

Inventory No. 84513

Title Vaiśvānarapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.0 x 13.0 cm

Binding Hole

Folios 12

Lines per Folio 10

Foliation

Date of Copying SAM 1878

Place of Copying Vāṇagaṃgā

Place of Deposit NAK

Accession No. 4/1015

Manuscript Features

Excerpts

Beginning

svasti śrīgaṇeśāya nama ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||
devīṃ sarasvatīṃ vyāsa tato jayam udīrayet ||

atha vahnitīrthapurāṇam ||

vaiśvānarāya namaḥ ||

śaunakasya mahāprājña ṛṣayo brahmavādinaḥ ||
sutaṃ paurāṇikaṃ prājñaṃ kalau kalmakhanāśanam || 1 ||

sūtauvāca(!) ||

śṛṇvaṃtu ṛṣayaḥ sarve yat pṛṣṭaṃ pāvakaṃ mayiṃ ||
tīrthaṃ vaiśvānaraṃ vakṣe saṃbhoktaṃ ca harīṃ purā || 2 || (fol. 1v1–4)

End

śāṃtāya śuddhamataye kathyatāṃ yaṃ prayatnataḥ ||
duṣṭāya kṣudrarūpāya na dātavyaṃ varānane || 8 ||

vaikuṃṭha gacha(!)mātreṇa apsarā pūjayen naraḥ ||
devamaṃḍalam āgacha(!) tat viṣṇo parampadam 9

yaṃ śrutvā ca paṭhet vā ca ekacittaṃ narādhipaḥ ||
śivalokaṃ sa gachaṃ(!)ti sarve yāṃti varāṃ gatim || 10 || (fol. 13v10–14r3)

Colophon

iti siddhasthalīmahātmyasamāptaṃ ||    || śubham || śrīsaṃvatsare 1878 sāla śudi 11 roja 3 || mādurllabhadeśe pāvakapure dhūlike cottare bhāge bhairavī caiva dakṣiṇe pādukānāṃ ca pūrve yaṃ śiranābhi ca vāyave || 1 ||
... rānāyaṇa(!) kṛṣṇa (fol. 14r3–6)

Microfilm Details

Reel No. /

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2005