A 28-1 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 28/1
Title: Mahābhārata
Dimensions: 60.5 x 6 cm x 273 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date: LS 422
Acc No.: NAK 1/869
Remarks: Udyogaparvan


Reel No. A 28-1

Inventory No. 31252

Title Mahābhārata; Udyogaparvan

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 60.5 x 6.0 cm

Binding Hole 1, in the centre

Folios 273

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Scribe Vāmacandra

Date of Copying LS 422

Place of Copying Kakabauragrāma

Donor Hīrū

Place of Deposit NAK

Accession No. 1/869

Manuscript Features

The scribe has skipped “265” in numbering the fols., the text running continuously.

There are a few corrections and additions by another hand.

Exposures 2–3 show an additional cover-leaf.

Excerpts

Beginning

❖ oṁ namo bhagavate vāsudevāya ||

sa jayaty eva matimān yenāsau śrutisāgarāt |

prakāśo janito lo[[ke]] mahāratacandramāḥ (!) ||

vaiśaṃpāyana uvāca ||

kṛtvā vivāhan tu kurupravīrās

tadābhimanyor muditāḥ sapakṣāḥ |

viśramya rātrāv uṣasi pratītāḥ

sabhāṃ virāṭasya tadābhijagmuḥ ||

sabhā tu sā matsyapateḥ samṛddhā

mālapravālottamaratnacitrā |

nyastāsanā mālyavatī sugandhā

tām abhya〇yus te nararājamukhyāḥ |

yathāsanañ cāviśatāṃ purastād

ubhau virāṭadrupadau narendrau |

vṛddhāś ca mānyāḥ pṛthivīpatīnāṃ

pitāmahau rāmajanārddanābhyāṃ |

pāñcālarājasya samīpasthas tu

śinipravīraḥ saharauhiṇeyaḥ |

matsasya rājñaś ca 〇 susannikṛṣṭo

janārddanaś caiva yudhiṣṭhiraś ca |

śrutāś ca sarvve drupadasya rājño

bhīmārjunau mādravatīsutau ca |

pradyumnaśāmbau ca narapravīrau

virāṭaputraiś ca sahābhimanyuḥ |

(fol. 1v1–4)

End

tam abhyayāt satyadhṛtiḥ saucittir yuddhadurmmadaḥ |

śroṇimān vasudānañ (!) ca pu〇traḥ kāśyasya vāritaḥ |

rathā viṃśatisāhasrā ye teṣām anvayāyinām |

hayānān nava koṭyas tu dhvajānāṃ kiṅkiṇīkināṃ |

gajā viṃśatisāhasrāḥ iśādantāḥ prahāriṇaḥ |

kulīnā bhinnakaraṭā meghā pūravisarppiṇaḥ (!) |

ṣaṣṭināgasahasrāṇi daśānyāni ca bhārata |

yudhiṣṭhirasya yā〇ny āsan yudhi senā (!) mahātmanaḥ |

rakṣanta (!) iva jīmūtāḥ prabhinnakaraṭāmukhāḥ |

rājānam anvayuḥ paścāc calanta iva parvvatāḥ |

evaṃ samabhavad bhīmaḥ kuntīputrasya dhīmataḥ |

yadāśrityābhiyuyudhe dhārttarāṣṭraṃ suyodhanaṃ |

tato nye gaṇaśaḥ paścāt sahasrāyutaśo narāḥ |

nadantaḥ prayayus teṣām anīkāni sahasraśaḥ |

tatra bherīsahasrāṇi śaṃkhānāṃ ayutāni ca |

nyavādayanta saṃhṛṣṭāḥ sahasrāyutaśo narāḥ ||

(fol. 174r4–6)

Colophon

iti mahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsi(kyām udyo)gaparvvanāmapustakaṃ samāptam || la saṃ 422 phalgunaśukladvādaśyāṃ śanau kakabauragrāme śrīhīrūmahāśayānām ādeśenodyogaparvvapustake śayabhāge śataṃ patrāṇi śrīvāmacandreṇa likhitānīti ||

pustakalikhanapariśramajño vidyujjano (!) nānyaḥ |

sāgaralaṃghanakhedaṃ hanūmān ekas (pa)raṃ veda ||

(fol. 174r6–7)

Microfilm Details

Reel No. A 28/1

Date of Filming 08-09-1970

Exposures 283

Used Copy Berlin

Type of Film negative

Remarks a few fols. have been micro-filmed twice

Catalogued by OH

Date 21-04-2005