A 28-2 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 28/2
Title: Mahābhārata
Dimensions: 68 x 6 cm x 264 folios
Material: palm-leaf
Condition: damaged
Scripts: Bengali
Languages: Sanskrit
Subjects: Mahābhārata
Date: ŚS 1466
Acc No.: NAK 5/844
Remarks: Śāntiparvan/Anuśāsanaparvan


Reel No. A 28-2

Inventory No. 31361

Title Mahābhārata; Anuśāsanaparvan

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State almost complete, slightly damaged

Size 68.0 x 6.0 cm

Binding Hole 2

Folios 262

Lines per Folio 5

Foliation figures in the middle of the right-hand margin of the verso

Date of Copying ŚS 1466

Place of Deposit NAK

Accession No. 5/844

Manuscript Features

Many fols. are worm-eaten to various degrees. A few fols. are out of order. Fols. 99 and 131 are missing.

At places, faded akṣaras have been written over by a later hand.

Exposure 2 shows an additional cover-leaf, exps. 29–30 an extra blank fol.

Excerpts

Beginning

❖ oṁ namo bhagavate vāsudevāya ||

nārāyaṇan namaskṛtya narañ caiva narottamaṃ |

devīṃ sarasva〇tīñ caiva tato jayam udīrayet ||

yudhiṣṭhira uvāca |

samo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha⟪ḥ⟫ |

na ca me hṛdaye śāntir asti kṛtvedam īdṛśaṃ |

asminn arthe bahu⁅vidhā⁆ ++++++++

svakṛte kā nu śāntiḥ syāc chamād bahuvidhād api |

śarācitaśarīraṃ hi tīvravraṇam udīkṣya 〇 ca |

śarmma nopalabhe vīra duṣkṛtāny eva cintayan |

rudhireṇāvasiktāṅgam prasravantaṃ yathācalaṃ |

tvān dṛ〇ṣṭvā puruṣavyāghra sīde varṣāsv ivāmbujaṃ |

tataḥ kaṣṭataraṃ kiṃ nu matkṛte yat pitāmahaḥ |

im⁅ā⁆m avasthāṃ gamitaḥ pratyamitrai raṇājire |

tathā cānye nṛpatayaḥ sahaputrās sabāndhavā〇ḥ |

matkṛte nidhanaṃ prāptāḥ kin nu kaṣṭataraṃ tataḥ |

vayaṃ hi dhārttarāṣṭrāś ca kā⟪la⟫[[ma]]manyuvaśaṅ gatāḥ |

kṛtvedaṃ ni〇nditaṃ karmma prāpsyāmaḥ kāṅ gatin nṛpa |

(fol. 1v1–3)

End

vasur eṣa mahātejāḥ śāpadoṣeṇa śobhane

mānuṣatvam anuprāpto nai〇naṃ śocitum arhasi |

sa eṣa kṣatradharmmeṇa yudhyamāno raṇājire |

dhanaṃjayena nihato naiṣa devi śikhaṇḍinā |

bhīṣmaṃ hi kuruśārdūlam udyateṣuṃ mahāraṇe |

na śakta(ḥ) saṃyuge haṃtuṃ sākṣād api śata〇⟪..⟫kratuḥ |

svachandas (!) tava suto gataḥ svargaṃ śubhānane |

na śaktā vinihaṃtuṃ hi raṇe taṃ sarvadevatāḥ |

tasmān mā tvaṃ sari[[t]]śre〇ṣṭhe śocasva kurunandanaṃ |

vasur eṣa gato devi ⟪..⟫ putras te vijvaro bhava |

ity uktā sā tu kṛṣṇena (exp. 275) vyāsena ca saridvarā |

tyaktvā śokaṃ manyuruja[[ḥ]] svaṃ vāryy avatatāra ha |

sa[[t]]kṛtya te tāṃ saritaṃ tataḥ 〇 kṛṣṇamukhā nṛpa |

anujātās (!) tayā sarve nyavarttanta janādhipāḥ ||

śāntiparva mahārāja śravaṇaṃ kriyate sadā |

ya i〇daṃ paṭhati parva śṛnuyād vāpi nityaśa (!) |

sa mucyate mahāpāpaiḥ kṛtair ghoraiś ca śca (!) karmmabhiḥ |

śāntiparvaṇi viprebhyo bhoja[[naṃ]] paramārcitaṃ |

pūjayed vācakaṃ śrutvā sarvapāpaiḥ pramucyate ||     |

(exp. 274 below 5 – 275 line 2)

Colophon

iti 〇 śrīmahābhārate śrutasāhasyāṃ (!) śāntiparvaṇi uttamānuśāśane dānadharmmaḥ samāptaḥ ||     ||     || 〇 śakanarapater atītābdāḥ || 1466 || śubham astu || śrīharaye namaḥ || śrīḥ ||

(exp. 275 line 2)

Microfilm Details

Reel No. A 28/2

Date of Filming 08-09-1970

Exposures 276

Used Copy Berlin

Type of Film negative

Remarks a few fols. have been micro-filmed twice

Catalogued by OH

Date 19-05-2005