A 28-3 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 28/3
Title: Mahābhārata
Dimensions: 59 x 6 cm x 206 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date: LS 411
Acc No.: NAK 1/1364
Remarks: Ādiparvan


Reel No. A 28-3

Inventory No. 31119

Title Mahābhārata; Ādiparvan

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State damaged, incomplete

Size 59.0 x 6.0 cm

Binding Hole 1, in the centre

Folios 194

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Scribe Rāmanātha

Date of Copying NS 411

Donor Makhāyī Ṭhakkura

Place of Deposit NAK

Accession No. 1/ 1364

Manuscript Features

A number of fols. is damaged, mainly on the left-hand margin. In such cases, the foliation has sometimes been restored in the area of the binding hole. There are marginal corrections on many fols.

Out of the originally 314 fols. of this MS, some 120 fols. are missing.

There is a peculiarity in the numbering of fols. 101, 111, and 310, which have been numbered 1010, 1011, and 3010 respectively.

Excerpts

Beginning

❖ oṁ namo bhagavate vāsudevāya ||

nārāyaṇaṃ namaskṛtya narañ caiva narottamam |

devīṃ sarasvatīñ caiva tato jayam udīrayet ||

(oṁ) namaḥ pitāmahāya namaḥ prajāpati(bhyo nama) ………… namaḥ sarvvavighnavināyakebhyaḥ ||

lomaharṣaṇaputra ugraśra⟪..⟫vā[[ḥ]] sautiḥ paurāṇiko [[|]]

naimiṣāraṇye śauna[[ka]]sya kulapater dvādaśavārṣike (sa)+

sukhāsīnān abhyagacchad brahmarṣṣīn śaṃsitavratān |

vinayāvanato bhūtvā kadācit sūtanandanaḥ |

tam āśramam anuprāpto naimiṣāraṇyavāsinām 〇 |

citrāḥ śrotuṃ kathās tatra parivavrus tapasvinaḥ |

abhivādya munīṃs tāṃs tu sarvvān eva kṛtāñjaliḥ |

apṛcchat sa tapovṛddhān sadbhi(ś cai)++nanditaḥ |

atha teśūpaviṣṭeṣu sarvveṣv eva tapasviṣu |

nirddiṣṭam āsanaṃ bheje vinayāl laumaharṣaṇiḥ |

sukhāsīnas tatas tan tu viśrāntam upa〇lakṣya ca |

athāpṛcchad ṛṣis tatra kaścit prastāvayan kathāḥ |

(fol. 1v1–3)

End

āgnayeyāni (!) ca sarvvāṇi vāyavyāni tathaiva ca |

madīyāni ca sarvvāṇi grahīṣyasi dhanañjaya |

vāsudevo ⁅pi⁆ …… ⁅prī⁆……….⁅śva⁆tīm |

dadau surapatiś caiva varaṃ kṛṣṇāya dhīmate |

⁅e⁆van dattvā varan tābhyāṃ saha sarvvair mmarutpatiḥ |

hutāśanam anujñāpya jagāma tridivaṃ prabhuḥ |

pāvaka(fol. 314v1)s tu tadā dāvaṃ dagdhvā samṛgapakṣiṇam |

ahāni pañca caikañ ca virarāma sutarppitaḥ |

dagdhvā dāvāni pītvā ⁅ca⁆ nada[[ā]]ṃsi rudhirāṇi ca |

⁅yukta⁆ḥ paramayā prityā …….. (u)vāca ha |

yuvābhyāṃ puruṣāgryābhyāṃ tarppito smi yathāsukham |

anujānāmy ubhau vīrau caratāṃ yatra vāñchitam |

evan tau samanujñātau ⁅pāvakena⁆ mahātmanā |

arjjuno vāsudevaś ca dānavaś ca mayān (!) tathā |

parikramya tataḥ sarvve trayo pi bha⁅ra⁆tarṣabha |

ramaṇīyanadī〇kule (!) sahitāḥ samupāgaman ||

(fol. 314r5–314v2)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃm ādiparvvaṇi khāṇḍavadāhe śāpopākhyānaṃ nāma saptādhikadviśatamo dhyāyaḥ | samāptaṃñ cedam ādiparvvaṇi || ❖ || śubham astu śrīr astu || la sa 〇 411 ākhāḍhavadi saptamī ravau kalhaulīgrame ṭhakkuraśrīmakhāyīmahāśayasyājñā saduśrījasugāmasaṃ śrīrāmanāthe(bhya) likhitā ….(pusta)kam iti ||

śā−⌣iḥ sarid atīvagabhīraṇīrā

bālā vaya[[ḥ]] sakalam ittham anartha(m e).. |

− − ⌣ − ⌣ ⌣ ⌣ − ⌣ ⌣ −darīṇāṃ

yan mādhava tvam asi saṃprati karṇṇadhāraḥ ||

sā sā saṃpadyate buddhiḥ sā matiḥ sā ca bhāvanā |

sahāyās tādṛśā

(fol. 314v2–4)

Microfilm Details

Reel No. A 28/3

Date of Filming 08-09-1970

Exposures 206

Used Copy Berlin

Type of Film negative

Remarks a few fols. have been micro-filmed twice

Catalogued by OH

Date 23-05-2005