A 28-4 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 28/4
Title: Mahābhārata
Dimensions: 58.5 x 6 cm x 95 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1635
Remarks: Sabhāparvan


Reel No. A 28-4

Inventory No. 31163

Title Mahābhārata; Sabhāparva

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State almost complete

Size 58.5 x 6.0 cm

Binding Hole 2

Folios 93+11

Lines per Folio 5–6

Foliation characters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1635

Manuscript Features

The last fol. is missing. There is a portion of free space left in the centre of a number of fols., probably intended for illustration.

There are 11 additional fols. appended to this MS, constituting a fragment of another MS of the Sabhāparvan, written in Maithili script. Most of these fols. are damaged.

Excerpts

Beginning

❖ oṁ namo bhagavate vāsudevāya ||

nārāyaṇaṃ namaskṛtya narañ caiva narottamaṃ |

devīṃ sarasvatīṃ cai[[va]] tata[[o]] 〇 jayam udīrayet ||

vaiśampāyana uvāca 〇 ||

tato bravīt mayaḥ prātha (!) vāsudevasya sannidhau |

prāñjaliḥ ślakṣṇayā [[vācā]] pūjayitvā punaḥ punaḥ ||

asmāc ca kṛṣṇāt saṃkruddhāt pāvakāc ca didhakṣataḥ |

tvayā trā[[to]] smi konteya (!) brūhi kiṅ karavāṇi 〇 te ||

arjjuna u ||

kṛtam eva tvayā sarvvaṃ 〇 yuktam āttha mahāsura |

prītimā[n] bhava me nityaṃ prītimanto vayañ ca te ||

naya (!) u ||

yuktam etat tvayi vibho yathāttham (!) puruṣarṣabha |

prītipūrvvam ahaṅ kiñcit karttum icchāmi bhārata ||

ahaṃ hi 〇 viśvakarmmā vai dānavānāṃ mahākavi〇ḥ |

tad ahaṃ tvatkṛte kiñcit pārtha kuryāṃ mahat priyaṃ ||

arjjuna u ||

prāṇakṛcchrād vimuktaṃ tvam ātmānaṃm (!) manyase maya |

evaṅ gate na śakṣyāmi kiñcit kārayituṃ tvayā ||

na cāpi tvayi saṃkalpa〇lpa (!) moghām iṣyāmi (!) kāśyapa |

kṛ〇ṣṇasya kriyatāṃ kiñcit tathā pratikṛtaṃ mayi ||

(fol. 1v1–4)

End

duryyodhanasyāgnihotre prākrośan bhairavaṃ śi〇vā (!) |

tās tadā pratyabhāṣata rāsabhāḥ sarvvato diśaṃ |

pratiṣṭhata (!) tato bhīṣmo droṇena saha sañjaya |

kṛpaṃś ca somadattaś ca bāhlīkaś ca mahātmanāḥ |

tato ham abruvan tattra vidureṇābhi coditaḥ |

varan dadāti kṛṣṇāyai kākṣitaṃ (!) yad yad icchati |

pāñcālī sā vṛṇot tattra pāṇḍavān amitojasaḥ |

sa〇rathān sadhanuṣkāś cāpy †anvaś cāsiṣam akṣahaṃ† |

athābravīn mahāprajño viduraḥ sarvvadharmmavit |

eta〇datās (!) tha (!) bharatā yad vaḥ kṛṣṇā sabhāṅ gatā |

yeṣā (!) pāñcālarājasya suteṣā (!) śrīr anuttāmāṃ (!) 

pāñcālī (ne) hitān etāṃ devaḥ kṛṣṇopasarppati (!) |

ganthārthāḥ parikleśaṃ na kṣasyaty (!) amarṣaṇāḥ |

vṛ〇ṣṇayo vā maheṣvāsāḥ pāñcāli vāmitojasaḥ |

tena satyābhisatvena vāsudevena rakṣitāḥ |

āga〇miṣyan vinītijñāḥ pāñcāle (!) cābhirakṣitāḥ |

teṣāṃ madhye maheṣvāso bhīmaseno mahābalaḥ

ā

(fol. 93v3–5)

Microfilm Details

Reel No. A 28/4

Date of Filming 09-09-1970

Exposures 114

Used Copy Berlin

Type of Film negative

Remarks a few fols. have been micro-filmed twice

Catalogued by OH

Date 24-05-2005