A 28-5 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 28/5
Title: Mahābhārata
Dimensions: 54 x 5.5 cm x 153 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/356
Remarks: Ādiparvan


Reel No. A 28-5

Inventory No. 31120

Title Mahābhārata; Ādiparvan

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 54.0 x 5.5 cm

Binding Hole 2

Folios 185

Lines per Folio 7

Foliation figures (1–3) and letters combined in the middle of the left-hand margin, figures in the middle of the right-hand margin on fols. 1–122

Place of Deposit NAK

Accession No. 5/356

Manuscript Features

Exposures 3–4 show an additional cover-leaf.

A few fols. are slightly damaged at the margin. The writing on some fols. is a partially blurred.

The characters used for the numbers 5–10 are different from those usually met with in Newari MSS, possibly attesting to the antiquity of the writing (about the first half of the 11th century).

Excerpts

Beginning

❖ namaḥ pitāmahāya namaḥ kṛṣṇāya dvaipāyanāya ||

romaharṣa⁅ṇa⁆putra 〇 ugraśravā[[ḥ]] (su)taḥ paurāṇiko

naimiṣāraṇye śauṇakasya kulapater dvādaśavārṣike satre |

sa〇bhāsīnān abhyagacchad brahmarṣīn sa(ṃ)śitavratān |

⁅vinayāvanato bhūtvā ……t⁆ sūtanandanaḥ ||

tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ |

cittrā[[ḥ]] śrotuṃ kathās tatra 〇 parivavrus tapasvinaḥ ||

abhivādya munīṃs tāṃs tu sabhyān eva kṛtāñjaliḥ |

apṛcchat ⁅sa ta⁆povṛddhiṃ sadbhiś cai〇vābhinanditaḥ |

atha teṣūpaviṣṭeṣu sarvveṣv eva tapasviṣu |

nirddiṣṭam āsanam bheje vinayād raumaharṣaṇiḥ ||

sukhāsīnaṃ tatas tan tu viśrāntam upalakṣya ca |

athāpṛcchad ṛṣis tatra ka〇ścit prastāvayan kathāḥ ||

(fol. 1v1–3)

End

āgneyāni ca sarvāṇi vāya〇vyāni tathaiva ca |

madīyāni sarvāṇi grahīṣyasi dhanañjaya |

vaisaṃpā u |

vāsudevau (!) pi jagrāha prīti - rthe〇na śāśvatīm |

dadau ca tasmai devendras ta varaṃ prītimān tadā |

datvā tābhyāṃ varaḥ prītaḥ saha devair marutpatiḥ |

hutāśanam anujñāpya jagāma tridivaṃ punaḥ |

pāvakaś cāpi tan dāvan da〇gdhvā sapaśupakṣiṇam |

ahāni pañca caikañ ca virarāma sutarpitaḥ |

dagdhvā mānsāni pītvā ca medānsi ru〇dhirāṇi ca |

yuktaḥ paramayā prītyā tāv uvāca viśāṃ pate |

yuvābhyā (!) puruṣāgryābhyāṃ tarpito smi yathāsukham |

anujānāmi vāṃ vīrau caratāṃ yatra vāñcchata (!) |

evaṃ tau samanu〇jñātau pāvakena mahātmanā |

arjuno vāsudevaś ca dānavaś ca yamas tathā |

parikramya tadā sarvaṃ trayo pi 〇 bharatarṣabha |

ramaṇīye nadīkule sahitāḥ samupāviśann iti || ○ || 

(fol. 185r5–7)

Colophon

mahābhāra(185v1)te śatasāhasryāṃ sahitāyāṃ ādiparvvaṇi || (30 20 7)<ref name="ftn1">The letters used here are la tha gra, possibly standing for ”327”.</ref> || khāṇḍavadāhe 13 | sārgopā〇khyāne sapta | samāptañ ca sārṅgakopākhyāna (!) khāṇḍavadāha(p)āda - - - - samāpta || ○ || siddhir astu sarva〇- - - - - - - - - - - ādiparvaṇā (!) vṛttāntāś cāsyāṃ yathā anukramaṇī 1 parvasaṃgrahaḥ 2 | pauṣyaṃ 3 | paulomam 4 || ❁ || āstīka 5 | amṛtamathanaṃ 6 〇

khāṇḍavadāha 33 | śārṅgopākhyānañ ceti 34 || etad ādiparvva kṛ.. ve〇ditavyam aṣṭādaśaparvasaṅgrahe ||     || parisaṃkhyātaṃ |

dvaipānoṣṭḥasphuṭanisṛtam (!) apprameyaṃ

puṇyaṃ pavittraṃ|| ❁ ||m (!) atha pāpahara (!) śivañ ca | 〇 

yo bhārata (!) samadhigacchati pācyamānam (!) ||

(fol. 185r7–185v5)

Microfilm Details

Reel No. A 28/5

Date of Filming 09-09-1970

Exposures 194

Used Copy Berlin

Type of Film negative

Remarks a few fols. have been micro-filmed twice

Catalogued by OH

Date 26-05-2005


<references/>