A 28-7 Mahābhārata, Śalyaparvan

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 28/7
Title: Mahābhārata
Dimensions: 59 x 5 cm x 66 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 513
Acc No.: NAK 1/1697
Remarks: Śalyaparvan (Gadāparvan)


Reel No. A 28-7

Inventory No. 30914

Title Mahābhārata, Śalyaparvan

Remarks styled Gadāparva on the microfilm’s index card

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Text Features constitutes the portions called Hradapraveśaparvan and the Gadāyuddhaparvan belonging to the Śalyaparvan

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 59.0 x 5.0 cm

Binding Hole 2

Folios 66

Lines per Folio 5

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Date of Copying NS 513

King Jayasthiti(malla)

Place of Deposit NAK

Accession No. 1/1697

Manuscript Features

The writing on fols. 5v–6r has been partially rubbed off.

There is a portion of free space left in the centre of a number of fols., probably intended for illustration.

Both time and place of copying as well as the style of writing of this MS is the same as in A 28/6 (Śalyaparva, q.v.), thus we can assume this MS to have been copied by the same scribe, i.e. Manikarāja Vajrācārya.

Excerpts

Beginning

❖ oṁ namo bhagavate vāsudevāya ||

śrīkāntīvaralabdhabṛṃhitamahaḥ śrījaitrarāmānvayo

jyotīrā〇ma iti prasiddhabhavas (!) ta〇syāpi puṇyātmanaḥ |

sunuḥ (!) śrīmadanekadāma iti yaḥ khyātaḥ kṣitāndrāyaṇīr (!)

mādyatkāpararājadaṃtinivahaprotsāthikaṇṭhīravaḥ ||

tasyātmajo vijayate jayasiṃharāmaḥ

pratyarthibhūmipatisaṃkṣatikālamūrttiḥ 〇 |

cintāmaṇiḥ sukṛtināṃ ripurāja(gopī)

nārāyaṇo nṛpaguṇekanidhiḥ (!) pravīraḥ ||

tena puṇyātmanā vīkṣya jīvitaṃ kṣaṇabhaṃguraṃ |

idaṃ hi lekhitaṃ puṇyaṃ mahābhāratam uttamaṃ ||

nārāyaṇaṃ namaskṛtya naraṃ ceva (!) narottamaṃ |

devī (!) sarasvatī (!) caiva tato ja〇yam udīrayet ||     ||

dhṛtarāṣṭra uvāca ||

hateṣu 〇 sarvasainyeṣu pāṇḍuputraiḥ raṇājira (!) |

mama sainyā viśiṣṭās tu kim akurvvata saṃjaya |

kṛtavarmā kṛpaś caiva droṇaputraś ca vīryavān |

duryodhanaś ca maṃdātmā rājā kim akarot tadā ||     ||

saṃjaya uvāca ||

saṃ〇prādravatsu dāreśu kṣattriyāṇāṃ mahātmanāṃ |

vidruḥ〇te (!) śibire śūnye bhṛśodvignās trayo rathāḥ ||

niśāmya (!) pāṃduputrāṇāṃ tadā vijayinā (!) svanaṃ |

vidrutaṃ śibiraṃ dṛṣṭvā sāyāhne rājagṛddhinaḥ ||

sthānaṃm (!) ārocayaṃs tatra tatas te hradam abhyayuḥ |

yudhhiṣṭhiro pi dha〇rmātmā bhrātṛbhiḥ sahito raṇe ||

tataḥ paryapatad rā〇jan duryodhanavadhepsayā |

mārgamāṇāḥs (!) tataḥ kruddhās tava putraṃ jayaiṣiṇaḥ ||

(fol. 1r1–5)

End

rājṇā niyogā(gro)ddhavyaṃ brāhmaṇe〇na viśeṣataḥ |

uvāca kṣttradharmeṇa evaṃ dharmavido viduḥ ||

rājñas tu vacanaṃ śrutvā kṛpaḥ śāra〇dvatas tataḥ |

droṇiṃ (!) rājñā niyogena senāpatye (!) bhyaśecayat |

so bhiṣikto mahārāja pariṣvajya nṛpottamaṃ |

praṣaye siṃhanādena diśaḥ sarvā vinādayan ||

duyodhano (!) pi 〇 rājendra śoṇito (!) yā (!) pariplutaḥ |

taṃ deśaṃ pratipede sa sarvabhūtabhayāvahaṃ ||

apakramya ca te tūrṇaṃ 〇 tasmād āyodhanān nṛpa |

śokasaṃvignamanasaś cintā(bhyo) na parāyaṇā iti ||     ||

(fol. 66v2–4)

Colophon

mahābhārate śatasahasryāṃ (!) saṃhitāyāṃ gadāparvaṇi ||     || samāptaṃ ca

gadāparvva || 〇 oṃ svasti || trayodaśādhike pañcaśate naipālavatsare āṣādhakṛṣṇakha(ṣṭhīmī)

śrījayasthitirā〇jamaladevasya paṭṭabaddhasya bhūbhujaḥ |

rājye naipāladeśe smin likhitaṃ gadā||parvaṇikaṃ ||     

naipālabhūmaṇḍalarakṣaṇāya

dharāvatī||     ||rṇṇo madhukeṭabhāriḥ (!) | 〇

aśeṣasāmantaśiromaṇiśrī-

mahīpatīndro jayasiṃharāmaḥ ||

sa puṇyakīrttiḥ sukṛtaikasiṃ〇dhur

anaikanāmasya kulekaratnaṃ (!) |

idaṃ mahābhāratam etad evaṃ

vyalīlikhat svargaphalapradaṃ ca ||

(fol. 66v4–5)

Microfilm Details

Reel No. A 28/7

Date of Filming 09-09-1970

Exposures 72

Used Copy Berlin

Type of Film negative

Remarks a few fols. have been microfilmed twice; this MS figures as

A 26/7 on the microfilm’s index card

Catalogued by OH

Date 29-05-2005