A 283-17 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 283/17
Title: Bhāgavatapurāṇa
Dimensions: 53.5 x 29.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/278
Remarks:


Reel No. A 283/17

Inventory No. 7730

Title Bhāgavatapurāṇa with Bhāvārthadīpikā

Remarks

Author Śrīdhara (of the commentary)

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 33.5 x 29.5 cm

Binding Hole(s)

Folios 9

Lines per Folio 7–12

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/278

Manuscript Features

The MS contains the text from 7.8.1 to 7.8.56.


Excerpts

«Beginning of the root text»


nārada uvāca || ||

atha daityasutāḥ sarve śrutvā tadanuvarṇitam ||

jagṛhur niravadyatvān naiva gurvanuśikṣitam || 1 ||

athācāryasutās teṣāṃ buddhim ekāṃtasaṃsthitām ||

ālakṣya bhītas tvarito rājña āvedayad yathā || 2 || (fol. 1v3–4)


«Beginning of the commentary»


śrīgaṇeśāya namaḥ || ||

aṣṭameti ruṣā sūnuṃ nighnan daityo hataḥ svayaṃ ||

āvirbhūya nṛsiṃhena sa ca brahmādibhis [s]tutaḥ || 1 ||

aṃtaḥ kṛpāsudhāpūrṇo bahiḥ krodho nṛkesarī ||

daityendram aribhāvena bhajaṃtaṃ svam abhāvayat || 2 || (fol. 1v1–2)


«End of the root text»

viṣṇupārṣadā ūcuḥ || ||

adyaitaddharinararūpam adbhutaṃ te

dṛṣṭaṃ naḥ śaraṇadasarvalokaśarma ||

soyaṃ te vidhikara īśa vipraśaptas-

yedaṃ nidhanam anugrahāya vidmaḥ || 56 || (fol. 9r3–4)


«End of the commentary»

nosmākaṃ bhaktānāṃ śaraṇada āśrayapradasarveṣāṃ lokānāṃ śarma maṃgalam etad adbhutaṃ rūpam avedyaiva dṛṣṭaṃ | na tu pūrvaṃ vidhikaraḥ kiṃkaraḥ || 56 || (fol. 9r1, 7)


«Sub-colophon of the root text»

iti śrībhāgavate mahāpurāṇe śukaparīkṣitasaṃvādāṃtargatayudhiṣṭhiranāradasaṃvāde saptamaskaṃdhe pralhādānucarite daityarājavadho nāmāṣṭamodhyāyaḥ samāptaḥ || || śubham bhūyāt || rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ (fol. 9r5–6)


«Sub-colophon of the commentary»

iti śrībhāgavatabhāvadīpikāyāṃ śrīdharasvāmiviracitāyāṃ saptamaskaṃdhe ʼṣṭamodhyāyaḥ samāptaḥ || || śubham || (fol. 9r7)

Microfilm Details

Reel No. A 0283/17

Date of Filming 02-03-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 09-11-2011

Bibliography