A 283-3 = A 881-11 Bhāgavatakathāsaṃgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 283/3
Title: Bhāgavatakathāsaṃgraha
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

NK

Reel No. A 283/3 = A 881/11

Inventory No. new = 29622

Title Bhāgavatakathā

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 11.0 cm

Binding Hole(s)

Folios 141

Lines per Page 12–13

Foliation figures on the verso, upper left-hand margin under the abbreviation bhā. ka. and in the lower right hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5810

Manuscript Features

There are two exposures of fols. 69v–70r.

Fol. 69 once appears before 68 too.

There is damage on left margin of fols 139r–141r with considerable loss of the text.

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || oṁ namo bhagavate vāsudevāya || atha śrībhāgavatakathā || tatra nānāśāstrakaraṇair api cittasaṃtoṣam alabhamāno vyāso nāradopadeśena śrībhāgavatasaṃhitāṃ cāṣṭādaśasāhasrīṃ jñānavairājyasaṃyutāṃ śrīkṛṣṇabhaktiyuktāṃ cakāra | prathame nārāyaṇa ekaevāsīt | sa ca mahākautukī pṛthvī ca ekārṇavā | (fol. 1v1–3)


«End»


guruparaṃ parā śṛṇu | ādau nārayaṇena vrāhmaṇe datvā | tato brahmānāradāya | savyāsāya datvā | vyāsaḥ sukadevāya | śukaḥ parīkṣite | tatvaṃ vimalaṃ viśokam amṛtaṃ satyaṃ paraṃ dhīmahi | namas tasmai bhagavate vāsudevāya sākṣiṇe |


yaduktaṃ kṛpayā kasmai vyācacakṣe mumukṣave |

yogiṃdrāya namas tasyai(!) śukāya brahmarūpiṇe ||


saṃsārasarpadaṣṭaṃ yo viṇur ātam amūcata(!) |

śaunakādayaḥ sūtāt sarvaṃ śrutvā viṣṇuparāyaṇāḥ sarve ca babhūvur iti || || || (fol. 141v2–6)


«Colophon»

iti dvādaśaskaṃdhakathā sapāptaḥ(!) || || ❁ ❁ ❁ ❁ ❁ ❁

Microfilm Details

Reel No. A 283/3

Date of Filming 02-03-1972

Exposures 145

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 08-01-2012

Bibliography