A 286-9 = A 220-11 Vaidyāmṛta

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 286/9
Title: Vaidyakāmṛta
Dimensions: 24 x 12 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3045
Remarks: A 220/11


Reel No. A 286/9 = A 220/11

Inventory No. 84191

Title Vaidyāmṛta

Remarks The date of the text is VS 1603.

Author Moreśvara

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 12.0 cm

Binding Hole(s)

Folios 15

Lines per Folio 9–10

Foliation figures in the lower right-hand margin on the verso

Scribe Vṛjanātha

Date of Copying VS 1907

Place of Copying Kāśī

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/3085

Manuscript Features

Name of some medicines are written after the end of the text in fol. 16v.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

natvā brahmamaheśaviṣṇugirijānāgāsyadhaṃnvaṃtarīn

yujyān suśrutavāgbhaṭaprabhṛtikān sarvāṃś ca vaidyān gurūn ||

śrīmanmāṇikabhaṭṭavaidyatanayo moreśvarākhyo bhiṣak

nānāvaidyamataṃ vilokya kurute vaidyāmṛtaṃ suṃdaraṃ || 1 ||

ātreyapārāśarasuśrutādyair

ye nirmitā graṃthanṛpā[ḥ] prasiddhāḥ ||

svayogakāryapravidhānadakṣo

graṃths tu me sevaka eva teṣāṃ || 2 ||

yady apyanāryam idam asti vaco madīyaṃ

vaidyās tathā pi bhavatāṃ hitahetur eva ||

yasmād amuṣyakaraṇe karaṇaṃ madīyaḥ

śrīmatsadāśivapadāṃbujabhaktiyogaḥ || 3 ||

śāstrapravīṇāḥ kriyayā vihīnāḥ

kriyāpravīṇāḥ kila śāstrahīnāḥ ||

etādṛśā yady api saṃti kiṃ tair

vaidyās ta evobhayathā pravīṇāḥ || 4 || (exp. 2, 1–8)


End

bho bho vaidyasutā śṛṇudhvam adhunā saubhāśvadaṃ kīrttitaṃ

pāpakṣālanam atra tatra ca hitaṃ mānyaṃ madīyaṃ vacaḥ ||

yūyaṃ sanmanasā cikitsitavidhau hitvā durāśāḥ puraṃ

śaṃbho viśvapate tvadarpaṇam idaṃ bhūy⟨o⟩[ā]d iti dhyāyataḥ ||

hutāśanākāśaraseṃduyukte 1603

saṃvatsare durmatināmabhāji

vaidyāmṛtaṃ vām adadhāna eṣaḥ

graṃthaḥ smarāreḥ kṛpayā samāptaḥ || 33 || (fol. 16r9–v7, exps. 16b–17t)


Colophon

iti śrīmahaṃmadānagarasthitamāṇikabhaṭṭavaidyātmajamoreśvaraviracite vaidyāmṛte caturtholaṃkāraḥ sa[ṃ]pūrṇaḥ samāpto yaṃ graṃthaḥ || idaṃ pustakaṃ vṛjanāthe ⟪sya⟫ n⟨e⟩ ⌠a⌡ kāśyāṃ likhitaṃ ā〈〈ā〉〉tmapaṭhanārthaṃ vā paropakārārthaṃ ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā

yadi śuddham aśuddhaṃ vā mama doṣo na dīyate |

miti vaiśākha adhika śuddha 1 maṃdavāsare saṃ 1907 (fol. 16v3–7, exp. 17t)


Microfilm Details

Reel No. A 286/9 = A 220/11

Date of Filming 03-03-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 23-11-2011

Bibliography