A 29-3 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 29/3
Title: Mahābhārata
Dimensions: 59 x 6 cm x 352 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/843
Remarks: Ādiparvan

Reel No. A 29-3

Inventory No. 31118

Title Mahābhārata; Ādiparvan

Author Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, damaged

Size 59.0 x 6.0 cm

Binding Hole 1, in the centre

Folios 328 + 10

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Scribe Bhīmanātha

Date of Copying LS 423

Place of Copying Kaṅkapuragrāma

Place of Deposit NAK

Accession No. 5/843

Manuscript Features

The following fols. are missing: 52–54; 61–62; 106; 152; 191; 301–302; 304–309.

Fols. 66 and 267 have been counted twice. The scribe has skipped fol. number “272”.

Fols. 1–67 are damaged to different degrees. Amongst these, fols. 1 and 55–59 have one half broken off.

There are ten more fols. appended to this MS. They also contain portions of the Ādiparvan and seem to have been written by the same hand. The extant fols. of this fragment are: two unnumbered ones; 31–32; 34–39.

Exp. 2–3 show another fol., written by the same hand, containing only one line, also belonging to the Ādiparvan.

Excerpts

Beginning

❖ oṁ namo bhagavate vāsudevāya ||

nārāyaṇaṃ namaskṛtya narañ caiva narottamam |

devīṃ sarasvatīñ caiva ta///

///sarvvavighnavināyakebhyaḥ ||

lomaharṣaṇaputra ugraśravāḥ sautiḥ paurāṇiko

naimiṣāraṇye śaunaka///

-cit sūtanandanaḥ |

tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ |

citrāḥ śrotuṃ kathās tatra parivavrus tapa///

atha teśūpaviṣṭeṣu sarvveṣv eva tapasviṣu |

nirddiṣṭam ā⟪nasa⟫[[sana]]ṃ bheje vinayāl laumaharṣaṇiḥ |

su///

-yaṃ vihṛtas tvayā |

kālaḥ kamalapatrākṣa śaṃsaitat pṛcchato mama |

evaṃ pṛṣṭo bravīt samyag yathāval ⁅lau⁆///

(2r1) -sya rājarṣeḥ sarppasatre mahātmanaḥ |

samīpe pārthivendrasya samyak parīkṣitasya ca ||

kṛṣṇadvaipā++++++++⁅vidhā⁆ḥ kathāḥ |

kathitāś cāpi vidhivad yā vaiśampāyanena vai |

śrutvāhan tā vicitrārthā mahābhāratasaṃśrita[[ā]]ḥ |

bahūni saṃparikramya tīrthāny āyatanāni ca |

samantapañcakan nāma puṇyaṃ dvijaniṣevitam |

(fol. 1v1–2r2)

End

āgneyāni ca sarvvāṇi vāyavyāni tathaiva ca |

madīyāni ca sarvvāṇi grahīṣyasi dhanaṃjaya |

vāsudevo pi jagrāha prītiṃ pārthena śāśvatīṃ |

dadau surapatiś caiva varaṃ kṛṣṇāya dhīmate |

evaṃ da〇tvā varaṃ tābhyāṃ saha sarvvair mmarutpatiḥ |

hutāśanam anujñāpya jagāma tridivaṃ prabhuḥ |

pāvakaś ca tadā dāvaṃ dagdhvā samṛ(gi)pakṣiṇam |

(a)hāni pañca caikañ ca virarāma sutarppitaḥ |

dagdhvā dāvāni pītvā ca medāni (!) rudhirāṇi ca |

yuktaḥ paramayā prityā tāv ubhāv acyutārjunau |

yuvābhyāṃ puruṣa[[ā]]⟪vyā⟫gryābhyāṃ tarppito smi yathāsukham |

anujānāty ubhau vī(342r1)rau caratāṃ putra (!) vāñchitam |

evaṃ tau samanujñātau pāvakena mahātmanā |

arjjuno vāsudevaś ca dānavaś ca mayas tathā |

parikramya tataḥ sarvve trayo pi bharatarṣabha |

ramaṇīye nadīkūle sahitā (!) sahitās samupāgaman ||

(fol. 341v2–342r1)

Colophon

iti mahābhārate ⟪ā⟫ śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām ādiparvvaṇi śārṅgopākhyānaṃ nāmādhyāyaḥ ||     || 〇 samāpto yam ādiparvvaḥ ||     ||

kalanayana vāsudeva viṣṇo dharaṇidharācyuta śaṃkhacakrapāṇe |

bhava śaraṇam itīrayaṃnti (!) ye vai tyaja bhaṭa dūratareṇa tān apāpān |

barahāpīḍaṃ (!) naṭavaravapuḥ karṇṇayoḥ ka〇rṇṇikāraṃ

bibhrad vāsaḥ kanakakapiśaṃ vaijayantīñ ca mālāṃ |

randhrān veṇor adharasudhayā pūrayan gopavṛndair

vṛndāraṇyaṃ svapadaramaṇaṃ prāviśad gītakīrttiḥ |

yaṃ brahma vedāntavido vadanti paraṃ pradhānaṃ puruṣaṃ tathānye |

la saṃ 423 ākhāḍhakṛṣṇadaśamyāṃ gurau kaṅkapuragrāme sadupādhyāyaśrībhīmanāthena likhitam idam ādiparvvapustakam iti ||     ||

(fol. 342r1–4)

Microfilm Details

Reel No. A 29/3

Date of Filming 09-09-1970

Exposures 348

Used Copy Berlin

Type of Film negative

Remarks a few fols. have been micro-filmed twice

Catalogued by OH

Date 24-06-2005