A 29-5 Jātakapaddhati

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 29/5
Title: Jātakapaddhati
Dimensions: 22.5 x 4.5 cm x 47 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.:
Remarks:


Reel No. A 29-5

Inventory No. 27016

Title Jātakapaddhatiṭīkā

Subject Jyotiṣa

Language Sanskrit

Text Features commentary on Śrīdhara’s Jātakapaddhati

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 22.5 x 4.5 cm

Binding Hole 1, somewhat to the left

Folios 47

Lines per Folio 4

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1607

Manuscript Features

The following fols. are damaged: 12; 21–24. Fols. 45–46 and 48 onwards are missing.

Excerpts

Beginning

❖ oṁ namaḥ sahasrānsave ||

keśājārkkendubhūputrajjeṣṭha(!)bhārggavabhānujān |

vāgīśvarīṃ vighnarājaṃ praṇipatya gurun tathā ||

jātake pa〇ddhatiṃ śuddhāṃ śrīdharācāryanirmmitāṃ |

adhigamya guror bharggāt svapitur jjātabhāskarāt || 〇

utpalāt tanmate nyāsyāṃ karomīmāṃ śivādikaḥ |

ṭīkām ahaṃ śliṣṭapadām mṛdubuddhihitāvahāṃ ||

satāṃ ayam ācāro yat śāstraprārambheṣv abhimatadevatān namaskāraṃ kurvvaṃ(2r1)ti | tad ayam api dākṣiṇātyācāryaḥ śrīdharaḥ svasūtrair jjātakai (!) saṃkṣiptāṃ karmmapaddhatiṃ cikīrṣur aśeṣavighnopaśamanāya tatrādāv e〇va bhagavanto (!) śrīdharanīlakaṇṭhau svaguruṃ cānuṣṭubhā praṇamann āha ||

śrīdharaṃ nīlakaṃ〇ṭhañ ca natvā gurutaraṅ guruṃ |

tatprasādāt pravakṣāmi (!) jātake karmmapaddhatiṃ ||

śrīdharaṃ bhagavantan nārāyaṇaṃ nīlakaṇṭhaṃ maheśvara[[ṃ]] natvā namaskṛtya tathā gurutaram iti jñāno(2v1)pavṛṃhitaṃ svaguruṃ natvā tathāśabda (!) tathā śrīdharākhyam ācāryaṃ gurutarañ ca guruṃ nīlakaṇṭhākhyaṃ natvā tatprasādāt tadupadeśāt jātake horā⟪s⟫śā〇stre karmmapaddhatiṃ tadvihitānāṃ gūḍhakarmmaṇām paddhatiṃ kramaparipāṭīṃ vakṣāmi (!) kathayiṣyāmi 〇 ||     ||

(fol. 1v1–2r3)

End

sārddhaṃ rūpaṃ | mitrakṣetratryaṃśarūpaṃ samanbhe samarāśau ca rūpaṃ | ripurāśau tribhāgonaṃ rūpaṃ adhiśatrukṣetre arddham iti | 32 | 43 | 11 | 〇 23 | 12 | athaiteṣāṃ guṇakārāṇāṃ pratibhāgam āha ||

guṇako nyatamas tv ebhya (!) seka(!)vargadaloddhṛtaḥ |

jā〇yate bhaguṇo nyeṣāṃ varggāṇān taddalaṃ sadā ||

eṣāṃ yathāprāpta ekatamo guṇakaḥ saikavarggadaloddhṛtaḥ | varggaḥ saptakaḥ sa tu saiko ṣṭau tasya dalena catubhir (!) vvibhaktaḥ kāryaḥ | evaṃ(47v1)kṛte bhaguṇako rāśiguṇako jāyate | utpadyate | anyeṣāṃ horādīṇāṃ varggānāṃ [[dalaṃ]] arddhaṃ sarvvadā bhavati | tasya cchede diguṇīkṛte (!) dalīkṛtaṃ bha〇vati | ayam arthaḥ | rāśaur (!) yo guṇakāraḥ prāptasyasyaika(!)varggadaloddhṛto rāśer gguṇakaḥ śeṣāṇā〇n tadarddham iti | yady apy eteṣāṃ guṇakasaṃjñā kṛtā tathāpy ete guṇyā boddhavyāḥ || yato vakṣamāṇaguṇakārai (!) guṇyaṃte || ○ || atha rāśisthāne guṇakān āha ||

adhīṣṭabhesa-

(47r1–47v4)

Microfilm Details

Reel No. A 29/5

Date of Filming 10-09-1970

Exposures 48

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 29-10-2005