A 294-4 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 294/4
Title: Skandapurāṇa
Dimensions: 45 x 10.5 cm x 334 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 809
Acc No.: NAK 3/336
Remarks:


Reel No. A 294/4

Inventory No. 67229

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 45.0 x 10.5 cm

Binding Hole

Folios 334

Lines per Folio 10

Foliation

Date of Copying SAM 809

Place of Deposit NAK

Accession No. 3/336

Manuscript Features

Excerpts

Beginning

oṃ namo vināyakāya ||

oṃ namaḥ śrīpuruṣottamāya ||

sa dhūrjaṭijaṭājūṭo jāyatāṃ vijayāya vaḥ |
yatraikapalitabhrāṃtiṃ karony(!)adyāpi jāhnavī ||

ṛṣaya ūcu(!) ||

harasya pūjyate liṃgaṃ kasmād etan mahāmate |
viśeṣāt saṃparityajya śeṣāṃgāni surāsuraiḥ ||

tasmād etan mahābhāga yathāvat vaktum arhasi |
sāṃprataṃ sūkās(!) tena paraṃ kauru(!)halaṃ hinaḥ ||

sūta uvāca ||

praśnabhāgo mahān eṣa yo bhavadbhir udāhṛtaḥ |
kīrttayiṣye tathāpy enaṃ namaskṛtya svayaṃ bhuva | (fol. 1v1–3)

End

gobhūhiraṇyavastrādyair bhājanaiḥ sārvvakāmikaiḥ |
ya evaṃ bhaktisaṃyuktaṃ śrutvā śāstram anuttamaṃ ||
pūjaye(!) upade-///-raṃ śaivaṃ padam avāpnuyāt |
purāṇaśrāvaṇād eva anekam avasaṃcitaṃ ||
pāpaṃ praśamam āyāti sarvvatīrthaphalaṃ labhet ||    || (fol. 334r3–4)

Colophon

iti śrīskandapurāṇe tṛtīyapariche(!)da hāṭakeśvarakṣetramāhātmye nagarakhaṇḍaṃ samāptaṃ || ❁ ||    || śubhaṃ bhavatu sarvvadā || 254 || samvat 809 pauṣakṛṣṇa ekādaśī, sampūrṇṇadina || śubha ||    ||    ||    ||    ||    ||    ||    || maṅgalam astu || (fol. 334r5–6)

Microfilm Details

Reel No. A 294/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000