A 297-6 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 297/6
Title: Skandapurāṇa
Dimensions: 41 x 10 cm x 439 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1649
Remarks: Himavatkhaṇḍa, w pañjikā; B 4/3


Reel No. A 297/6

Inventory No. 67312

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 41.0 x 10.0 cm

Binding Hole

Folios 439

Lines per Folio 7–10

Foliation

Place of Deposit NAK

Accession No. 4/1649

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahāgaṇapataye ||

śrīpaśupataye namaḥ ||    ||

yasyātmā himaśailajā gaṇapatiḥ sūryyo hi viṣṇur haraḥ
paṃcāsyaiḥ suvibhuṣitaḥ paśupatis teṣāṃ ca paṃcātmakaiḥ |

trailokyaṃ sa carācaraṃ triguṇajaṃ paṃcātmabhiḥ saṃdadhe
yo jasraṃ hi rasādibhiḥ sa bhagavāṃs tasmai namaḥ śambhave ||

ṛṣaya ūcuḥ ||

munīśvaraprasādāt te śrutaṃ meroḥ praśaṃsanaṃ |
bhūyaś ca śrotum ichāmo(!) māhātmyaṃ himavadgireḥ ||

tatra tapaḥ kṛtānāṃ yad devānāṃ ca viśeṣataḥ |
māhātmyaṃ tasya tīrthānāṃ śṛṃgānāṃ vadano vibho || (fol. 1v1–3)

End

jāmbūnadamaye yāne parivāraiḥ same budhaḥ |
āsthāya pramatheḥ samyag ādriyāno muhur muhuḥ |

rudrakanyākarod dhūtaiś cāmarai(!) vyajito mudā |
nīyate gagaṇe(!)naiśaṃ vādyagīter(!) vinoditaḥ ||

māhātmyaṃ vai varahimagire kiṃ bruvaś cādbhutaṃ ta(!)
ya chṛṃgeṣu prasabham aniśaṃ santi devā ca siddhāḥ |

jāmāteśo vasati munayo yasya putrī ca gaurī
adyāpy āryyāḥ kṣaṇam api pṛthak tena muṃcanti śṛṃgaṃ || 30 ||    || (fol. 437r3–5)

Colophon

iti śrīskandapurāṇe himavatkhaṇḍe nepālamāhātmye pradyumnottare yādavapratyāgamanaṃ nāma paṃcāśītyuttaraśatatamo ʼdhyāyaḥ || 185 ||    || (fol. 437r5–6)

Microfilm Details

Reel No. A 297/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks retake on B 4-3?

Catalogued by

Date 00-00-2000