A 299-7 Garuḍapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 299/7
Title: Garuḍapurāṇa
Dimensions: 25 x 10.5 cm x 70 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5361
Remarks:


Reel No. A 299-7 Inventory No. 22410

Title Garuḍapurāṇa

Remarks The text covered is the Pretakalpa (Uttarakhaṇḍa).

Author attributed to Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.5 cm

Folios 71

Lines per Folio 9

Foliation figures on the verso, upper left-hand margin under the abbreviation ga. pu. ma. or ga. pu. and in the lower right-hand margin under the word rāma

Scribe Rāmagupta?

Place of Deposit NAK

Accession No. 5/5361

Manuscript Features

Fol. 21 has been mentioned twice to the two successive folios.

Fol. 56 is not in proper place. The order of folios is 55, 57, 58, 56, 59 and so on.

Some folios have got marginal notes.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrīdharmadṛḍhabaddhamūlo

vedaskaṃdhaḥ purāṇaśākhāḍhyaḥ |

kratukusumo mokṣaphalo

madhū(!)sūdanapādayo(!) jayati || 1 ||

tārkṣya uvāca ||

bhavatprasādād vaikuṃṭhe(!) trailokyaṃ sacarācaraṃ

mayā vilokitaṃ sarvam uttamādhamamadhyamaṃ 2

bhūrlokāt svargaparyaṃtaṃ puraṃ yāmyaṃ vinā prabho [[|]]

bhūrlokaḥ sarvalokānām uttamaḥ sarvajaṃtuṣu 3

mānuṣyaṃ tatra bhūtānāṃ bhuktimuktyālayaṃ śubhaṃ

ataḥ sukṛtinā loko bhūrlokād aparo nahi 4

gāyaṃti devāḥ kila (gī)takāni

dhanyās tu ye bhāratabhūmibhāge |

svargāpavargasya phalārjanāya

bhavaṃti bhūyaḥ puruṣāḥ suratvāt 5 (fol. 1v1–5)

End

praśaśaṃsus tathānyonyaṃ sūtaṃ sarvārthadarśinaṃ |

praharṣam atulaṃ prāpuḥ śaunakādyā maharṣayaḥ 88

sarveṣāṃ maṃgalaṃ bhūyāt sarve saṃtu nirāmayāḥ |

sarve bhadrāṇi paśyaṃtuṃ(!) mā kaścid duḥkhabhāga(!) bhavet 89

iti garuḍapurāṇe pretakhaṃḍe prajānāṃ

hitam udita⟪ṃ⟫vivekaṃ sūtaputreṇa samyak ||

kila jagati janānāṃ naimiṣe yan munināṃ

śravaṇagatam akurvan kiṃ vijānāti martyaḥ 90 2(!) (fol. 69v7–70r1)

Colophon

itī(!) śrīgaruḍapurāṇe pretakalpe ʼṣṭādaśasahasrasaṃhitāyāṃ uttarakhaṃḍe viṣṇutārkṣyasaṃvāde paṃcatriṃśo [ʼ]dhyāyaḥ || 35 ||

śrībhavānīśaṃkarau prīyetāṃ ||

śubham astu ||

rāma(vvupto)panāmakānaṃtapautraputrasya dhīmataḥ || (!)

viśvanāthasya viduṣo jagaj jānātu pustakaṃ || 1 || ❁ ||   ❁ ||   ❁ ||   ❁ ||   ❁ || (fol. 70r1–4)

Microfilm Details

Reel No. A 299/7

Date of Filming 12-03-1972

Exposures 75

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 20v–21r, 26v–27r

Catalogued by BK/RK

Date 06-05-2008

Bibliography