A 3-3 Śivadharma

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 3/3
Title: Śivadharma
Dimensions: 58.5 x 5.5 cm x 200 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Āgama
Date:
Acc No.: NAK 5/737
Remarks: or Śivadharmottara*8; A 1081/5-1082/1; = A 1/1

Reel No. A 3-3

Inventory No. 65851

Title Śivadharmaśāstra

Subject Śaivatantra / Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete but damaged

Size 58.5 x 5.5 cm

Binding Hole 2

Folios 215

Lines per Folio 5

Foliation letters in the left and figures in the right margin of the verso.

Scribe Haricandra Kulācārya

Date of Copying NS 321 Pauṣakṛṣṇatrayodaśī guruvāra

Place of Copying Paścimatāmvāghara

King Arimalla

Donor Somadeva

Place of Deposit NAK

Accession No. 5-737

Used for edition no

Manuscript Features

Foliation in letters continues through the entire text while that in figures changes in every section.

Fols. 37, 40, 42-44, 101-123, 125-151, 173-174, 176, 189, 204, 238, 240-243, 246-247, 249, 252-254 and 260-262 are missing. However, fourteen fragmentary folios are microfilmed in the end.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

namas tuṅgaśiraścumbicandraścāmaracārave (!) |

trailokyanagarārambhamūlastaṃbhāya śambhave ||

sarvvākāram aśeṣasya jagataḥ sarvvadā (fol. śivaṃ |

go)brāhmaṇanṛpānāñ (!) ca śivaṃ bhavatu sarvvadā ||

śarvam ādo (!) śivaṃ madhye śivam bhava (!) sarvvadā |

sarvveṣāṃ śivabhaktānāṃ manujānāṃ ca saḥ (!) śivaṃ ||

++++sukhāsīna ṛṣisaṃghais samāvṛtaiḥ |

lokānugrahakarttāraṃ sarvvajñaṃ nandikeśvaraṃ ||

teṣāṃ madhye samutthāya muni (!) brahmasutottama (!) |

sanatkumāraḥ sutapāḥ pṛcchati sma yathāvidhiḥ || (fol. 1v)

Sub-colophons

iti śivadharme prathamo dhyāya (!) || (fol. 2v)

iti śivadharme dvitīyo dhyāyaḥ || (fol. 3r)

iti śivadharmaśāstre li(fol. ṅgo)tpatti nāmādhyāya (!) tṛtīyaḥ || (fol. 5v)

iti śivadharme prāsādādhyāyaś caturthaḥ || (fol. 7v)

iti śivadharmaśāstre śivārccanadravyapuṇyādhyāyaḥ pañcamaḥ || (fol. 14r)

iti śivadharmaśāstre nandikeśvaraproktāyāṃ śivasaṃhitāyāṃ śāntyādhyāyaḥ (!) ṣaṣṭhamaḥ || (fol. 23r)

iti śivadharme nandiprokte dānadharmaḥ(!)prasaṃśā nāmādhyāyaḥ saptama (!) || (fol. 26v)

iti śivadharme nandiprokte śivaḥ(!)pradānādhyāyaḥ aṣṭama (!) || (fol. 30r)

iti śivadharme nandiproktāyā (!) śivaliahāvrataṃ nāmādhyāyaḥ navamaḥ || (fol. 30v)

iti śivadharmottare ṣaḍaṅgavidhi (!) nāmādhyāyaḥ prathamaḥ || (fol. 48v)

iti śivadharmottare vidyādānādhyāya (!) dvitīyaḥ || (fol. 54v)

iti śivadharmottare tṛtīyādhyāyaḥ || (fol. 57v)

iti śivadharmottare satyātapanādhyāyaḥ caturthaḥ || (fol. 60v)

iti śivadharmottare pañcamādhyāyaḥ || (fol. 62r)

iti śivadharmottare pāpabhedādhyāyaḥ ṣaṣṭhamaḥ || (fol. 65r)

iti śivadharmottare pāpagativiśeṣādhyāya (!) saptamaḥ || (fol. 73r)

iti śivadharmottare saṃsārādhyāyo nāmāṣṭhamaḥ || (fol. 80r)

iti śivadharmottare svarganārakicihnādhyāya (!) navamaḥ || (fol. 82r)

iti śivadharmottare jñānayogādhyāyaḥ daśamaḥ || (fol. 88v)

iti śivadharmottare prāyaścittādhyāya ekādaśamaḥ || (fol. 91r)

iti śivadharmottare vācanavidhi (!) nāmādhyāyaḥ dvādaśamaḥ samāptaḥ || (fol. 100v)

iti vṛṣasārasaṃgrahe ṣoḍaśamo dhyāyaḥ || (fol. 154r?<ref name="ftn1">This broken folio is placed after original 154th folio and is renumbered and 154th by a later hand but it cannot be the right folio number.</ref>)

iti umāmaheśvarasamvāde dvitīyo dhyāyaḥ || (fol. 158r)

iti umāmaheśvarasamvāde tṛtīyo dhyāyaḥ || (fol. 159v)

iti umāmaheśvarasamvāde caturtho dhyāyaḥ || (fol. 161r)

iti umāmaheśvarasamvāde pañcamādhyāyaḥ || (fol. 162r)

iti umāmaheśvarasamvāde ṣaṣṭho dhyāyaḥ || (fol. 162v)

iti umāmaheśvarasamvāde saptamo dhyāyaḥ || (fol. 163v)

iti umāmaheśvarasamvāde aṣṭamo dhyāyaḥ || (fol. 165r)

iti umāmaheśvarasamvāde navamo dhyāyaḥ || (fol. 166r)

iti umāmaheśvarasamvāde daśamo dhyāyaḥ || (fol. 167v)

iti umāmaheśvarasamvāde ekādaśamo dhyāyaḥ || (fol. 168v)

iti umāmaheśvarasamvāde dvādaśamo dhyāyaḥ || (fol. 169v)

iti umāmaheśvarasamvāde trayodaśamo dhyāyaḥ || (fol. 171r)

iti umāmaheśvarasamvāde caturddaśamo dhyāyaḥ || (fol. 171v)

///de aṣṭādaśo dhyāyaḥ || (fol. recto of a broken folio)

iti umāmaheśvarasamvāde ūnaviṃśatimo dhyāyaḥ || (fol. 180r)

iti umāmaheśvarasamvāde viṃśatimo dhyāyaḥ || (fol. 181r)

iti umāmaheśvarasamvāde ekaviṃśatimo dhyāyaḥ || (fol. 182r)

iti umāmaheśvarasamvāde bhīṣaṇādhyāyaḥ dvāviṃśatimaḥ || (fol. 183r)

iti umāmaheśvarasamvāde trayoviṃśatimo dhyāyaḥ samāptaḥ || ❁ || (fol. 184r)

iti śivopaṇiṣade (!) liṅgaprāsādalakṣaṇo nāmādhyāyaḥ dvitīyaḥ<ref name="ftn2">Colophon to the first chapter of the Śivopaniṣad is missing.</ref> || (fol. 187v)

iti śivopaṇiṣade (!) gṛhādhyāyaḥs (!) tṛtīyaḥ || (fol. 188r)

iti śivopaṇiṣade (!) śāntigāgnikāryapaṭala (!) caturthaḥ || (fol. 190r)

iti śivopaṇiṣade (!) śivabhasmasnānādyāya (!) pañcamaḥ || (fol. 191v)

iti śivopaṇiṣade (!) phapradāno (!) prakaraṇādhyāyaḥ ṣaṣṭhaḥ || ❁ || (fol. 200v)

iti uttarottara umāmaheśvarasamvāde prathamo dhyāyaḥ || (fol. 206v)

iti uttarottare umāmaheśvarasamvāde dvitīyo dhyāyaḥ || (fol. 210r)

iti uttarottare umāmaheśvarasamvāde tṛtīyo dhyāyaḥ || (fol. 214r)

iti uttarottara umāmaheśvarasamvāde caturtho dhyāyaḥ || (fol. 216v)

iti uttarottara umāmaheśvarasamvāde pañcamo dhyāyaḥ || (fol. 221v)

iti uttarottara umāmaheśvarasamvāde ṣaṣṭho dhyāyaḥ || (fol. 223r)

iti uttarottara umāmaheśvarasamvāde saptamo dhyāyaḥ || (fol. 225v)

iti uttarottara umāmaheśvarasamvāde aṣṭamo dhyāya (!) samāptaḥ || ❁ || (fol. 226v)

iti vṛṣasārasaṅgrahe brahmāṇḍasaṃkhyā nāmādhyāyaḥ prathamaḥ || (fol. 229v)

iti vṛṣasārasaṅgrahe śivāṇḍasaṃkhyā nāmādhyāyaḥ dvitīyaḥ || (fol. 230v)

iti vṛṣasārasaṅgrahe ahiṃsāprasansā nāmādhyāyaḥ tṛtīyaḥ || (fol. 231v)

iti vṛṣasārasaṅgrahe yamavibhāgo nāmādhyāyaḥ caturthaḥ || (fol. 234r)

iti vṛṣasārasaṅgrahe śaucācāravidhi (!) nāmādhyāyaḥ pañcama (!) || (fol. 235r)

iti vṛṣasārasaṅgrahe ṣaṣṭho dhyāyaḥ || (fol. 235v)

iti vṛṣasārasaṅgrahe dānaprasaṃsā nāmādhyāyaḥ saptamaḥ || (fol. 236v)

iti vṛṣasārasaṅgrahe niyamaḥprasaṃsā (!) (fol. ac: °prasāṃsā) nāma aṣṭamo dhyāyaḥ || (fol. 237v)

iti vṛṣasārasaṅgrahe kāyatīrthopavarṇṇano nāmādhyāyaḥ daśamaḥ || (fol. 239v)

iti vṛṣasārasaṅgrahe dānadharmaviśeṣādhyāyaḥ saptādaśamaḥ (!) || (fol. 256r)

iti vṛṣasārasaṅgrahe pūrvvakarmacihnādhyāyaḥ aṣṭādaśamaḥ || (fol. 257v)

iti vṛṣasārasaṅgrahe dānayajñaviśeṣaṇo (fol. ac: °viśeṣāṇo) nāmādhyāyaḥ ūnaviṃśatimaḥ || (fol. 259r)

vṛṣasārasaṅgrahe dvāviṅśatimo dhyāyaḥ || (fol. 264v)

dharmaputrikāyāṃ [[saṃhitāyāṃ]] dhyānamārggaprakaraṇan nāmaś (!) caturthaḥ || (fol. 275v<ref name="ftn3">Foliation in these folios is secondary, so this is not the original 275th folio. Folios 263-264 and 275-276 appear to be supplied later. Handwritings in these folios are different. Possibly a large part of the manuscript here was lost and was later supplied to make the MS complete. In this process, more folios were supplied than the exact number of folios lost. </ref>)

iti dharmaputrikāyāṃ pratyānayanaṃ nāma pañcadaśama[[ḥ]] paṭalaḥ || (fol. 275r<ref name="ftn4">The original folio number is rubbed off and a new number as 280 is rewritten with a later hand. However, it is certainly the original 275th folio, for the subsequent folio is 276. In the right margin, there is a foliation for the chapter of the Dharmaputrikā which reads 12.</ref>)

End

evaṃ dṛṣṭvā bhaved dṛṣṭaṃ evaṃ śrutvā bhavec chrunaṃ (!) |

evaṃ jñātvā bhavej jñāta (!) etaṃ yuṃjaṃ (!) labhet phalaṃ |

ity ete ṣoḍaṣā (!) proktā upāyā yogasādhanāḥ |

nāyaṃ samyag vijānīyāt sa yogīty abhidhīyate |

śaive śāṃkhye ca bauddhye (!) ca yogasaṃsthānamātrakaṃ |

saṃgṛhyevaṃ (!) vicaritā (!) saṃhitā dharmasūnunā ||

iti dharmmaputrikāyāṃ śivasaṃhitāyāṃ siddhyupāyo nāma ṣoḍaśamaḥ paṭalaḥ samāptaḥ || (fol. 275v)

Colophon

śreyo ’stu samvatsaraśatatraya ekonaviṃśatyadhike pauṣakṛṣṇatrayodaśyāyāṃ gurudine mūlanakṣatre, vyāghātayoge, †śrīnepārthe† rājādhirājaparameśvaraparamamāheśvarapaśupatibhaṭārakasya || || śrīmat arimalladevasya vijayarāje | śrīpañcāvanadeśīyaviṣayādhipatirāṇakaśrīharidharaśiṃhasya varttamāne dvijaśrīpathamodharasomadevasya putrītanayaśirīkasya mātāpitāgurusaputrapautrādi, svargakāmārthamokṣārthinaḥ śivadharmadvādaśasāhasrikagranthaṃ aṣṭo khaṇḍa śatādhyāyam uttamapustaka susaṃpūrṇṇaṃ likhitam iti || likhika śrīpaścimatāmvāgarādhivāsino, kulācārjjaśrīharicandrena likhitaṃ | etc. (fol. 276r)

Microfilm Details

Reel No. A 3/3

Date of Filming 26-07-70

Exposures 218

Used Copy Berlin

Type of Film negative

Remarks = A 1/3

Catalogued by DA

Date 2002

Proofread by AM

Date 09.11.2004

Internal Note Inventory Numbers 65852-65858 should be deleted, as they referred to texts which turned out to be only sections of this single text.


<references/>