A 3-4 Kulālikāmnāya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 3/4
Title: Kulālikāmnāya
Dimensions: 28.3 x 5.1 cm x 200 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1473
Remarks:

Reel No. A 3-4

Inventory No. 36471

Title Kulālikāmnāya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 28.3 x 5.1 cm

Binding Hole one in the centre-left

Folios 202

Lines per Folio 5-6

Foliation letters in the left and figure, with a later hand, in the right margin of the verso

Date of Copying NS 255 āṣāḍhaśukla 10

Place of Deposit NAK

Accession No. 1-1473

Used for edition no

Manuscript Features

There are three more folios not associated with this manuscript and written with a different hand and two of them seem to contain a kāvya text.

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya ||

oṃ namo mahābhairavāya || śrī 5 kubjikāmbāyai namaḥ ||

samvārttā maṇḍalānte kramapadanihatānandaśaktiḥ subhīmā

sṛṣṭe - - ś catuṣkaṃ akulakulagataṃ paṃcakaṃ cānyaṣaṭkaṃ |

catvāraḥ paṃcako nyaḥ pūnar api caturas tatvato maṇḍaleśaṃ |

saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśaṃ ||

śrīmad dhimavataḥ pṛṣṭe trikūṭaśirāntagaṃ |

manthānapuramadhyastham anekākārarūpiṇaṃ | etc. (fol. 1v)

Sub-colophons

iti kulālikāmnāye śrīkubjikāmate candradvīpāvatāro nāma sambandhaḥ paṭalaḥ prathamaḥ || (fol. 6v)

iti kulākāmnāye(!) śrīkubjikāmate śrī avatāre dvitīyaḥ yapaṭalaḥ || (fol. 16v)

iti kulālikāmnāye śrīkubjikāmate madhvānaderatisaṅgamo nāma tṛtīyaḥ paṭalaḥ || (fol. 25v)

iti kulālikāmnāye śrīkubjikāmate mantranirṇṇayo(!) śaṅkaramālinyoddhāra(!) nāma caturthaḥ paṭalaḥ || (fol. 33r)

iti kulākāmnāye(!) śrīkubjikāmate not readable check microfilm ??? (fol. 43r)

iti kulālikāmnāye śrīkubjikāmate japamudrānirṇṇayo nāmaḥ ṣaṣṭhamaḥ paṭalaḥ || (fol. 50r)

iti kulālikāmnāye śrīkubjikāmate mantroddhāraṣaḍaṅgavidyādhikāro nāmaḥ(!) saptamaḥ paṭala || (fol. 57v)

iti kulālikāmnāye śrīkubjikāmate svacchandaśikhādhikāro nāmāṣṭamaḥ paṭalaḥ || (fol. 64v)

iti kulālikāmnāye śrīkubjikāmate śikhākalpaikadeśo nāma navamaḥ paṭalaḥ || (fol. 69v)

iti kulākāmnāye(!) śrīkubjikāmate devyā(!) samayo nāma mantroddhāre daśamaḥ paṭalaḥ || (fol. 80r)

iti kulālikāmnāye śrīkubjikāmate ṣaṭprakāranirṇṇayo nāma ekādaśamaḥ paṭalaḥ || (fol. 87v)

iti kulālikāmnāye śrīkubjikāmate ṣaṭprakārārṇṇavo nāma dvādaśamo dhyāyaḥ paṭalaḥ || (fol. 93r-b)

iti kulālikāmnāye śrīkubjikāmate dakṣiṇaṣaṭkaparijñāno nā(!) trayodaśamaḥ paṭalaḥ || (fol. 99v)

iti kulālikāmnāye śrīkubjikāmate devadūtīnirṇṇayo nāma caturdaśaḥ paṭalaḥ || (fol. 105v)

iti kulālikāmnāye śrīkubjikāmate ṣaṭprakārādhikārayoginīnirṇṇayo nāma paṃcadaśamaḥ paṭala(!) || (fol. 111r)

iti kulālikāmnāye śrīkubjikāmate ṣaṭprakāramahānandapañcake ṣoḍaśaḥ paṭalaḥ || (fol. 118r)

iti kulālikāmnāye śrīkubjikāmate padadvayahansanirṇṇayo nāma saptaśaśaḥ paṭalaḥ || (fol. 125r)

iti kulālikāmnāye śrīkubjikāmate catuṣkasya pade ‘ṣṭādaśaḥ paṭalaḥ || (fol. 134v)

iti kulālikāmnāye śrīkubjikāmate catuṣkanirṇṇayo nāma ekonaviṃśatiḥ paṭalaḥ || (fol. 142v)

iti kulālikāmnāye śrīkubjikāmate candradvīpāvatāro ṇāma viṃśati(!) paṭalaḥ || (fol. 147v-148r)

iti kulālikāmnāye śrīkubjikāmate dvīpāmnāyo ṇāma(!) ekaviṃśati(!) paṭalaḥ || (fol. 154v)

iti kulālikāmnāye śrīkubjikāmate samantavyāptir nāma dvāviṃśaḥ paṭalaḥ || (fol. 162v)

iti kulālikāmnāye śrīkubjikāmate trikālajñānam utkrāntisambandha(!) trayoviṃśatimaḥ paṭalaḥ || (fol. 175r)

iti śivaśaktisamarasamahāmāyāstavaḥ saāptaḥ || (fol. 184rb)

iti kulālikāmnāye śrīkubjikāmate tadgrahapūjāpavitrārohaṇaṃ nāma caturviṃśatimaḥ paṭalaḥ || (fol. 186r)

End

siddhadravyaṃ samākhyātaṃ prasaṅgād yoginīkule |

nānānarahitā(!) siddhi(!) bhuktimuktir nna vidyate ||

nirācārapadaṃ hy etat tenedaṃ paramaṃ smṛtam ||

iti kulālikāmnāye śrīkubjikāmate samastajñānāvabodhacaryānirddeśo nā pañcaviśatimaḥ paṭalaḥ ||

iti caturvviṃśatisāhasre sārāt sāratara(!) śrīkubjikāmnāye śrīoḍiyānapīṭhavinirggataḥ pañcaviśatimaḥ paṭala(!) || (fol. 200v)

Colophon

sata dve vatsare pūrṇṇe pañcapañcāsakādhike

tadā āśāḍhamāśe śukladaśaṃyāṃ tithim uttamaṃ

viśākhaṛkṣaṃ nāme tu sārasaṃgrahakubjikāmatākhyam | (fol. 200v)

(fol. on an extra folio in the end:)

iṣṭabhāryāṇāṃ mitrabhāryāś cottaradāyakāḥ |

śasarppe ca gṛhe vāso mṛtyur eva na śaṃsaya(!) ||

Microfilm Details

Reel No. A 3/4

Date of Filming 26-07-70

Exposures 208

Used Copy Berlin/Kathmandu

Type of Film negative/positive

Remarks = A 1/6

Catalogued by DA

Date 2002

Bibliography