A 30-10 Narapatijayacaryāsvarodaya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 30/10
Title: Narapatijayacaryāsvarodaya
Dimensions: 27 x 5 cm x 67 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 400
Acc No.: NAK 1/1537
Remarks:


Reel No. A 30-10

Inventory No. 45807

Title Narapatijayacaryāsvarodaya

Remarks also called Narapatijayacaryā, Narapativijaya, or Svarodaya

Author Narapati

Subject Jyotiṣa/Tantra

Language Sanskrit

Text Features astrological work with tantric elements on divination from sounds (svaraśāstra) in 7 adhyāyas; composed in 1176 A.D. by Narapati, son of Āmradeva (cf. NCC IX:354)

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 27.0 x 5.0 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 67

Lines per Folio 6–7

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Scribe Jaitrasiṃha (Jaitasīha)

Date of Copying NS 400

King Anantamalladeva

Place of Deposit NAK

Accession No. 1/1537

Manuscript Features

The writing on some fols. is partly rubbed off.

After the text proper, another fol. giving the contents or chapters of the text together with the folio number is appended (sūcīpatra). After this, another two fols. are appended, written in another hand and not belonging to the text proper.

This MS is also described in BSP vol. I, p. 106–7, viṣayāṅka 188.

Excerpts

Beginning

❖ oṁ namo gaṇapataye ||

avyaktam avyayaṃ śāntaṃ nitāntaṃ yogiṇā (!) priye (!) |

sarvvānandasvarūpaṃ yat tad vande brahma sarvvagaṃ ||

vividhavibudhavaṃdyā (!) bhāratī (!) vaṃdyamānaḥ

pravaracaturabhāvaṃ dātukāmo janebhyaḥ |

narapatir atiloke khyātināmo vidhāsyai (!) |

narapatijayacaryānāmakaṃ śāstram etat ||

śrutvādau yāmalān sapta (!) tathā yuddhajayārṇṇa〇va (!) |

kumārīṃ kauśalaṃ caiva yogiṇījālasaṃvaraṃ ||

raktādyañ ca trimuṇḍañ ca svarasiṃhasvarārṇṇavaṃ |

bhūbalaṃ garuḍaṃ nāma laṃpaṭaṃ svarabhai〇ravaṃ ||

śāstraṃ raṇaṛd(!)ākhyañ ca siddhāntaṃ jayapadhyati (!) |

pustakendraṃ ca ṭokaśrīṃ darśanajyotikaṃ tathā ||

maṃtrayaṃtrā anekāni kūṭayuddhāni 〇 yāni ca |

taṃtrayuktaṃ ca vijñāya vijñānavaḍavānalaṃ ||

eteṣāṃ sarvvaśāstrāṇāṃ dṛṣṭāpāroham ātmane |

sāroddhāraṃ bhaṇiṣyāmi sarvvasatvānukaṃpayā ||

patyaśvagajabhūpālaiḥ sapūrṇṇā (!) yadi vāhinī |

tathāpi hīnam (!) āyāti nṛpe hīnasvarodaye ||

(fol. 1v1–7)

End

grahavarṇṇāmbarair veṣṭya pu〇ṣpamālā (!) v⟪a⟫[[i]]laṃbayet |

carccayec candanādyaiś ca śugaṃdhair miśritair yajet ||

maṇḍalāgre likhet padmaṃ nṛpaṃ tatra niveśayet |

u〇ttarābhimukhaṃ svasthaṃ śvetāmbaravibhūṣitāṃ (!) ||

śaṃkhatūryaninādañ ca vedadhvanisamanvitaṃ |

kārayet snānavelāyāṃ gītanṛtyamahotsavaṃ ||

sūryādigrahamaṃtraiś ca sadūrvvākṣatapallavaiḥ |

tair ārtta (!) snāpayen maṃtrī grahadhyāneṣu saṃsthitaḥ ||

paścātd (!) avakṣipet kṣeṭā (!) pūrvvapūjāvidhānataḥ |

dakṣiṇāṃ kārayet tatra svaśaktyā khecarān prati ||

evaṃ(66v1)kṛtavidhānena bhaktiyuktā prayatnataḥ |

hṛṣṭā (!) tuṣṭā (!) prajāyaṃte grahāḥ sarvveṣu sarvvadā ||

evaṃ sarvvaprakāreṇa kṛtaṃ yasyābhiṣecanaṃ |

tadā di (!) tasya puruṣasya grahapīḍā na jāyate || 〇

grahā (!) tuṣṭā na kurvvaṃti duṣṭariṣṭādi caiṣṭitaṃ (!) |

yato grahamayaṃ sarvvaṃ narāṇāṃ ca śubhāśubhaṃ || 59 ||

iti abhiṣekamaṇḍalavidhiḥ || ❁ ||

(fol. 66r3–66v3)

Sub-colophons

iti ⁅nara⁆patijayacaryāṃ svarodaye ṣaḍaṃgayogasaptādhyāye śāstrasaṃgrahādhyāyaḥ ………… || (fol. 5r6)

iti narapatijayacaryāsvarodaye ṣaḍaṃge saptādhyāye svarādhyāyo dvitīyaḥ || ❁ || (fol. 14r2)

iti narapatijayacaryāśvarodaye cchatracakraṃ adhyāya (!) tṛtīyaḥ || ❁ || (fol. 21r7–21v1)

iti narapatijayacaryāyāṃ svarodaye rāhukālānalacakraṃ adhyāya (!) caturthaṃ (!) || ❁ || (fol. 29r6–7)

iti narapatijayacaryāsvarodaye ṣaḍaṃge 〇 khalācakraṃ adhyāyaḥ pañcamaḥ || ❁ || (fol. 39v3–4)

iti nara〇patijayacaryāsvarodaye ṣaḍaṃge saptādhyāye balāni adhyāyaḥ ṣaṣṭhamaḥ (!) || ❁ || (fol. 59v3)

iti narapatijayacaryāsvarodaye ṣaḍaṃge saptādhyāye grahaśāntimaṇḍalābhiṣekavidhānaṃ adhyāya (!) sa〇ptamaṃ (!) samāptaḥ || ❁ || (fol. 66v3–4)

Colophon

samvatsare khakhābdhau ca nabhasya śitapakṣage |

caturthyāṃ bhṛguvārañ ca sampūrṇṇa (!) likhitaṃ idaṃ ||

śrīmatpāśupati(!)sthāne dakṣiṇasyādiśāśrita (!) |

daivajñajaitasīhena (!) likhitaṃ svātmaheta(ve) || ○ ||

samvat 400 bhādrapadaśuklacaturthāṃ śukravāśare śrīpaśuti(!)sthāne śrīmadd(!)anantamalladevasya vijayarājye śrīrājamaṇḍalyāṃ daivajñasya ||

(fol. 66v4–6)

Microfilm Details

Reel No. A 30/10

Date of Filming 10-09-1970

Exposures 72

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 10-10-2005