A 30-14 Bṛhajjātaka

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 30/14
Title: Bṛhajjātaka
Dimensions: 29.5 x 5 cm x 148 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/701
Remarks:


Reel No. A 30-14

Inventory No. 12988

Title Bṛhajjātakasaṅkṣepaṭīkā

Remarks probably different from his Bṛhajjātakaślokavyākhyāna

Author Bhaṭṭotpala

Subject Jyotiṣa

Language Sanskrit

Text Features commentary on Varāhamihira’s Bṛhajjātaka (also known as Horāśāstra)

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 29.5 x 5.0 cm

Binding Hole 2

Folios 149+1

Lines per Folio 6–7

Foliation figures in the middle of the right-hand margin of the verso

Date of Copying NS 405

King Guṇakāmadeva

Place of Deposit NAK

Accession No. 5/701

Manuscript Features

Most fols. are slightly damaged. The writing on a number of fols. has been partly rubbed off. Out of the original number of some 250 fols. only 149 are extant.

There is an additional fol. (exp. 5–6), written in another variant of the Newari script, numbered fol. 3. It belongs also to some commentary on the Horāśāstra and contains the following verse:

bhūyobhiḥ paṭubuddhibhiḥ paṭudhiyāṃ horāphalajñaptaye
śabdanyāyasamasthiteṣu (!) bahuśaḥ śāstreṣu dṛṣṭeṣv api |
horātantramahārṇavaprataraṇe bhagnopramānām (!) ahaṃ
svalpaṃ vṛttavicitram arthabahulaṃ śāstraplavaṃ prārabhe ||

Excerpts

Beginning

-cāribhāṃśeṣv adhamā bhavet sā | saivārohiṇī yatra tatra rāśau svanīcarāśyaṃśakasthena vā dattā | śakranavāṃśakasthena dattā sā ʼdhamā nāma bhavati | pūrvvaśakranavāṃśakasthena dattā ʼni〇ṣṭaphalāni jñeyā | ārohiṇy adhamā | ana〇yoḥ kaḥ phalabhedaḥ | atrocyate | aniṣṭaphalam aśubhaṃ prayacchati | prathamāśubham e〇vālpam iti | evam avarohi〇ṇīsaṃ〇jñā yadā ʼdhamasaṃjñā bhavati | tadā saivāni⁅ṣṭapha⁆lasaṃjñā labhate | avarohiṇī ya〇dā madhyamasaṃjñā bhavati | ta〇dā saiva 〇 saṃpūrṇṇeti jñeyā || atra ca gārggiḥ ||

(exp. 3 1–4)

End

|| ○ || snehamadya iti<ref name="ftn1">Commentary on 25,31.</ref> || sneho ghṛtādimadyaḥ pānaviśeṣaḥ | jalasyānīyaṃ | bhojanaṃm (!) aśanaṃ | eteṣām āgamāḥ | tena vyākulīkṛtaṃ | mano yasya mba(!)kambalaḥ | śobhanakambalaḥ | kauṣakāravasanaḥ | ahatavāsājinānvitaḥ | mṛgacarmmayuktaḥ | gṛdhratulyavadanaḥ | pakṣi-

(exp. 156 bottom 1) vastrair vvihīnaḥ<ref name="ftn2">Commentary on 25,36.</ref> | nagna ity arthaḥ | puruṣa (!) pumān | aṭavyām araṇycaurais taskarair analainā(!)gninā vyākulitaḥ ⟪|⟫ kṣubhito ʼtarātmā yasya vikrośate⟨⟨di⟩⟩d (!) iti jhaṣasya mīnasyāntagatas tṛtīya ity arthaḥ | eṣa vyāladrekkāṇo bhaumasa(ttv)aś ca | drekkāṇasvarūpaprayojanaṃ pradeśeṣu vyākhyātaṃ anya(tr)āsya prayojanaṃ caurarūpasthānādi〇jñānaṃ || uktañ ca || s (!) taskarāḥ smṛtāḥ || 36 〇 || ❁ ||

(fol. 253v6–exp. 156 bottom 3)

Sub-colophons

saṃkṣepaṭīkāyāṃ rā〇jayogādhyāyaḥ (!) ekādaśaḥ || ❁ || (fol. 139r3)

saṃkṣepaṭīkāyān nābhasayogādhyāyo dvādaśaḥ || ❁ || (fol. 155r3–4)

saṃkṣepa+++ +++yogādhyāyas trayodaśaḥ || ❁ || (fol. 164v5–6)

saṃkṣepaṭīkāyāṃ dvigrahayogādhyāyaś caturdaśaḥ || ❁ || (fol. 168v1)

saṃkṣepaṭīkāyāṃ rāśiśīlādhyāyaḥ ṣōḍaśaḥ || ❁ || (fol. 194v3)

saṃkṣepaṭīkāyāṃ dṛṣṭiphalādhyāyaḥ sapta(200v1)daśaḥ || ❁ || (fol. 200r6–200v1)

saṃkṣepaṭīkāyāṃ 〇 bhāvā〇dhyāyo ʼṣṭādaśaḥ || ❁ || (fol. 208r4)

saṃkṣepaṭī〇kāyāṃm (!) āśrāyādhyāya ūnaviṃśatitamaḥ || ❁ || (fol. 213r2–3)

saṃkṣepaṭīkāyāṃ prakīṛṇṇādhyāyo viṃśatitamaḥ || ❁ || (fol. 216r2–3)

saṃ〇kṣepaṭīkāyāṃ aniṣṭayogādhyāya eka〇viṃśatitamaḥ || ❁ || (fol. 223r3)

saṃkṣepaṭīkāyāṃ strījāt〇takādhyāyo dvāviṃśatitamaḥ || ❁ || (fol. 230v3)

saṃkṣepaṭīkāyāṃ naṣṭajātakādhyāyaś caturvviṃśatitamaḥ || ❁ || (fol. 247r2)

saṃkṣepaṭīkāyāṃ drekkāṇa+..dhyāyaḥ pañcaviṃśatitamaḥ || ❁ || (exp. 156 bottom 3–4)

Colophon

〇 ṭīkeyaṃ saṃkṣiptā horāśastre virāha〇|| ❁ ||mihirakṛte bhaṭṭotpalena (kṛtā) iti || ❁ || samvat 4|| ❁ ||05 prathamāśāḍhaśuklatṛtīyāyāṃ | ā〇dityavāsare | puṣyanakṣatre | rājā⁅dhirājapa+⁆|| ❁ ||meśvaraparamabhaṭṭārakaśrīmad-guṇakāmadevasya rājye likhitam iti || bhaṭṭadevajñajanaipālakasya pusta.i++

++++++++⁅mū⁆ṣikaiva tathaiva ca |

 rakṣitavyam prayatnena mayā kaṣṭena likhitaṃ || ○ ||

svārthaparārthahetunā +++

(exp. 156 bottom 4–7)

Microfilm Details

Reel No. A 30/14

Date of Filming 10-09-1970

Exposures 158

Used Copy Berlin

Type of Film negative

Remarks a few fols. have been micro-filmed twice

Catalogued by OH

Date 16-09-2005


<references/>