A 30-2 Abdaprabodha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 30/2
Title: Abdaprabodha
Dimensions: 31 x 4.5 cm x 91 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/708
Remarks:


Reel No. A 30-2

Inventory No. 4832

Title Abdaprabodha

Remarks styled Ābdaprabodha in this MS, also named Bhojadevasaṅgraha or Bhojadevasārasaṅgraha or Sārasaṅgraha

Author Dāmodara; ascribed to Bhojadeva

Subject Jyotiṣa

Language Sanskrit

Text Features metrical work on a variety of topics related to practical astrology

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 31.0 x 4.5 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 79 + 4 + 7

Lines per Folio 6

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Date of Copying NS 475

Place of Copying Lalitapattana; Hnolavihāra

Place of Deposit NAK

Accession No. 5/708

Manuscript Features

❖ oṁ namaḥ sarvvajñāya ||

sarvvajñam advayam anādim anantam īśaṃ

mūddhnābhivandya (!) vacanair vvividhair munīnāṃ |

ābdaprabodham udayajñamudān nidānaṃ

dāmodaro vyaracayad guṇinaḥ kṣamadhvaṃ ||

karabadarasadṛśam akhila (!) likhitam i〇va mato niṣiktam iva hṛdaye |

sacarācaraṃ tribhuvanaṃ yasya sa jīyād varāhamiharamuniḥ ||

[[sva]]lpābhidheyavipulābhidhānasaṃgrahair ajātamudaḥ |

laghu〇m ala(!)vācyasaṃgraham avadhatu (!) svapadyagadyam imaṃ ||

śrībhojadevanṛpasaṃgrahasarvvasāraṃ

sārañ ca saṃgrahagaṇasya varāhasaṃyāt (!) |

yogīśvarādibudhasādhu〇mataṃ gṛhītvā

grantho yathā mama kṛto na vikalpanīyaḥ ||

(fol. 1v1–4)

ahani savi(!)sitajñaiś candramande hy abhaumair

nniśiravigurucandraiḥ śukrabhaumākki(!)saumyaiḥ |

kujasitaravisaumyārkkī〇ndujīvaiś ca kāla-

praharadalasamartho dvyādisaṃkhyapradeyaḥ || ❁ ||

iti vārakāryaṃ ||

tīkṣṇaṃ tapaty adija[[ḥ]]<ref name="ftn1">corrupted from aditijaḥ.</ref> (!) śiśire pi kāle

nātyambudo jalamuco jalasarnnikāśāḥ (!) |

naṣṭaprabhaktaṃ (!) [[gaṇa]]śītakaraṃ nabhaś ca

sīdanti tāpasakulāni sagokulāni ||

(fol. 4v3–5)

Finally, the MS proper begins on exp. 19. Fol. 47 is missing. The writing on some fols. is partly rubbed off.

Excerpts

Beginning

+ namaḥ sarvvajñāya ||

sarvvajñam advayam anādim anantam īśaṃ

mūrddhnābhivandya vacanair vividhair munīnāṃ |

ābdaprabodham udayajñamudāṃ nidānaṃ

dāmodaro vya+vad (!) guṇinaḥ kṣamadhvaṃ ||

karabadarasadṛśam akhilaṃ li〇khitam iva matau niṣiktam iva hṛdaye |

sacarācaran tribhuvanaṃ yasya sa jī+d varāhamiharamuniḥ ||

svalpābhidheyavipulā〇bhidhānabahusaṃgrahair ajātamudaḥ |

laghum alaghuvācyaṃ saṃgrahaṃm (!) avadhattra (!) supadyagadyam imaṃ ||

śrībhojadevanṛpasaṅgrahasarvasāraṃ 〇

sārañ ca saṅgrahagaṇasya varāhasāmyāt |

yogīśvarādibudhasādhumataṃ gṛhī⁅tvā

grantho⁆ yathāgamakṛto na vikalpanīyaḥ ||

vakṣyāmi bhūya⟪ṃ⟫m adhikṛtya guṇopapannaṃ

vijñātajanmasamayaṃ pravibhaktabhāgyaṃ |

ajñātasūtim a(fol. 2r1)⁅tha⁆vā vidite ṣy (!) abhāgyaṃ

sāmudrayātrikanimittaśataiḥ pṛthūktraiḥ (!) ||

sāmvatsaras tasya vinītaveśo dhīmān svatantrāṅgapaṭuḥ kulīnaḥ |

dakṣaḥ pragalbho vikalo vinītas tādṛgvidhas tasya purohito pi ||

na tat sahasraṃ kariṇāṃ vā〇jinām vā caturguṇaṃ

karoti deśakālajño yad eko daivacintakaḥ ||

tasmād rā⁅jñā⁆dhigantavyo vidvān sāmvatsaro graṇīḥ |

jayaṃ yaśaḥ śriyam bhogān śre〇yaś ca samabhīpsatā ||

(fol. 1v1–2r3)

End

mṛgakumbhadharo mīne kriyagonṛyuges (!) tathā |

arkka〇saṃkramaṇe naṣṭe dvipauṣaṃ kurute budhaḥ ||

dakṣiṇāyanaśabdena karkkaṭādau dhanvāntarāśi ity ucyate || 4 || 5 || 6 || 7 || 8 || 9 ||

uttarāyanaśabde〇na makarādimaithunānta (!) yāvat || 10 || 11 || 12 || 1 || 2 || 3 ||

arthaliṅgapratiṣṭhāyām vidhānam abhidhīyate |

sā sadā kriyate - - mukto devaṃ dine sati || 〇

vinā caitreṇa māghādau pratiṣṭhāmāsapañcake |

guruśukrodaye kāryā prathame karaṇatraye ||

śuklapakṣe viśeṣaṇakṛṣṇe vā pañcaman dine |

caturthā navamī ṣaṣṭḥī varjjayitvā caturddaśī ||

śobhanās tithayaḥ śeṣāḥ krūravāravivarjjitāḥ |

tārā yogaviśeṣañ ca jānīyāj jyoti(79v1)(ṣottamaḥ) ||

śatabhṛṣā (!) dhaniṣṭhādā (!) anurādhottarātrayaṃ |

rohiṇī śravaṇāś ceti sthirārambhe mahodayaḥ ||

lagnañ ca kumbhaśiṃhālitulāstrīvṛṣadhanvināṃ |

bhedo nakṣatravarṇṇānāṃ kathitaḥ piṅgalāmate ||

puṣyahastottarāṣāḍhā pūrvvāṣāḍhā ca ro〇hiṇī |

ṛkṣāś cetāni (!) viprasya praśastāny atha rājati ||

punarvvasu tathā citrā dhaniṣṭhā(ṃ) śravaṇānvitāḥ |

vaiśyas tu revatī bhadrā sārddham uttarayāśvinī ||

sūdrasya tu maghā 〇 śreṣṭhā svātipūrvvā (!) ca phalguṇī |

etāny ṛṣyaviśeṣaṇa (!) dṛśyante pārameśvare ||

somasambhupratiṣṭhā……(ṃ) || ❁ ||

(fol. 79r3–v4)

Colophon

śrīśrībhojadevanṛpasarvvasāra〇saṅgraha (!) bhojadevanāma pustakam idaṃ samāptaḥ || ❁ ||

udakānalacaurebhyo mūṣakebhya++++

++tavyam prayatne (!) mayā kaṣṭena likhitaṃ ||

bhagnapṛṣṭikaṭīgrīvastabdhadṛṣṭi (!) adhomukhaṃ |

duḥkhena likhitaṃ śāstram putravat pratipālayet ||

bālamūrkhanideśasthastaila(!)(fol. 70r1)⁅caurā⁆gnitaskarāt |

rakṣitavyaṃ yathāśaktiḥ (!) pustikāsvastikāraṇaṃ ||

yady akṣara (!) paribhraṣṭaṃ mama doṣo (!) na kārayet |

yādṛśaṃ sthitam ādṛśe (!) tādṛśaṃ likhitam mayā || ❁ ||

⁅śubham astu⁆ || samvat 475 kārttikakṛṣṇapañcamīparaṣaṣṭhamyān (!) tithau || 〇 puṣyanakṣatre || brahmayoge || budhavāsare || śubhalagne samāptam iti || śubham astu sarvvajagatām || likhita (!) śrīlalitapattane śrīmānīgalottaravihāre śrīhno〇lavihāre kuṭumbajapradhānāṅgamahāpātraśrījayaśīha(!)mallavarmmaṇaiḥ svārthaparārthahetunā || bodhisatvamahāsatvaśrīśrīśrībugmāryāvalokeśvara!sannidhāne 〇 svahastena likhitaṃ || pustakañ ca śrījayaśīhamallavarmmaṇasya (!) || ❁ || ❁ || ❁ ||

❖ digdāhasūryaparimaṇḍaladhūmaketu-

nirghātayaṣṭigrahasaṅka〇ṭabhūmikampaḥ |

rātrīndracāpasitakākadine ca tārā

durbhbhir(!)āṣṭamarakādi bhayaṅ karoti ||

akāle ca phalaṃ ….(pla)kṣāṇāṃ yadi jāyate |

rājaputrasahaśrāṇāṃ rudhir (!) ppāsyati medinī || ❁ || ○ || ○ || ○ || ○ || ❖ ||

(fol. 79v4–80r5)

Microfilm Details

Reel No. A 30/2

Date of Filming 10-09-1970

Exposures 99

Used Copy Berlin

Type of Film negative

Remarks On exp. 1–2 the index card and cover leaf of A 30/14 (Bṛhajjātakasaṅkṣepaṭīkā) have by mistake been microfilmed.

Fol. 49v–50r have been microfilmed twice.

Catalogued by OH

Date 19-10-2005


<references/>