A 30-3 Narapatijayacaryāsvarodaya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 30/3
Title: Narapatijayacaryāsvarodaya
Dimensions: 33 x 5 cm x 82 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 522
Acc No.: NAK 1/1179
Remarks:


Reel No. A 30-3

Inventory No. 45806

Title Narapatijayacaryāsvarodaya

Remarks also called Narapatijayacaryā, Narapativijaya, or Svarodaya

Author Narapati

Subject Jyotiṣa/Tantra

Language Sanskrit

Text Features astrological work with tantric elements on divination from sounds (svaraśāstra) in 7 adhyāyas; composed in 1176 A.D. by Narapati, son of Āmradeva (cf. NCC IX:354)

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 33.0 x 5.0 cm

Binding Hole 1, somewhat to the left

Folios 76

Lines per Folio 4–6

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Scribe Gajarāja

Date of Copying NS 522

Place of Copying Bhaktāpurī

Place of Deposit NAK

Accession No. 1/1179

Manuscript Features

Out of the originally 79 fols. of the text, fols. 26–30 and 35 are missing.

Fols. 32–34 and 36–37 are damaged in the margin.

The writing on some fols. is partly rubbed off.

In the end, three more fols. containing a list of contents (sūcīpattra) are appended (exp. 79–81).

On the verso of fol. 79 (exp. 78 top) and of the last fol. of the sūcīpattra (exp. 78 bottom) portions of other texts written in differing styles of the Newari script are to be seen, as the copyist was using these fols. for writing on.

On the index card of the NGMPP the title of the work has been mistakenly transcribed Narapati vijaya caryā svarīdayaḥ.

This MS is also described in BSP vol. I, p. 109, viṣayāṅka 197.

Excerpts

Beginning

❖ oṁ namoḥ (!) gaṇapatayeḥ (!) ||

avyaktam avyayaṃ sānta (!) nitāntaṃ yoginā (!) priyaṃ |

sarvvānandasvarūpañ ca tad vande brahma sarvvagaṃ ||

vividhavibudhavaṃdyā (!) bhāratī (!) va(ṃ)dyamānaḥ

pravaracatura⁅bhāvaṃ⁆ dātukāmo janebhyaḥ |

narapatir atiloke khyātanāmā vidhasya (!) |

nara〇patijayacaryānāmakaṃ sāstram etat ||

śrutvādau yāmale (!) saptas (!) tathā yuddhajayārṇṇava (!) |

ku⁅mārīṃ kausa⁆laṃ caiva yogiṇījālasaṃvaraṃ ||

raktādyañ ca trimuṇḍañ ca svarasihasvarā〇rṇṇava (!) |

bhūbalaṃ garuḍaṃ nāma laṃpaṭaṃ svarabheravaṃ (!) ||

śāstra (!) raṇahṛdākhyañ ca siddhānta (!) jayapaddhati (!) |

pustakendra (!) ca ṭokaśrī (!) darśanaṃ yotiṣan (!) tathā ||

mantrayantrā anekāni kūṭayuddhā〇ni yāni ca |

tantrayuktañ ca vijñāya vijñānavaḍavānale ||

eteṣāṃ sarvvasāstrāṇāṃ dṛṣṭāpāro ham ātmane |

sāroddhāraṃ bhaniṣyāmi sarvvasatvānukaṃpayā ||

patyasvagajabhūpāleḥ (!) saṃ〇pūrṇṇā yadi vāhinī |

tadāpi hīnam (!) āyāti nṛpahīnasvarodaye || (fol. 1v1–5)

End

grahava(rṇṇāmbarai)r ve(fol. 78v1)(ṣṭya) puṣpamālām vilambayet |

carccayec candanādyeś (!) ca śugaṃdhe (!) miśritaṃ yajet ||

maṇḍalāgrai (!) likhe (!) padmaṃ nṛpaṃ tatra niveśayet |

uttarābhimukhaṃ svasthaṃ śvetāmbaravibhū(ṣitaṃ) ||

śaṃkhatūryaninādañ ca vedadhvanisamanvitaṃ |

kārayet snānavelāyā (!) gī〇tanṛtyamahocchava (!) ||

sūryādigrahā(!)mantraiś ca sadūrvvākṣatapallavaiḥ |

ter (!) ārtta (!) snāpayen maṃtrī grahadhyāneṣu saṃsthitaḥ ||

paścād acāpaye (!) kṣeṭā (!) pūrvvapūjāvidhānataḥ |

da〇kṣiṇāṃ kārayet tatra svaśaktyā khecarān prati ||

evaṃkṛtā(!)vidhānena bhaktiyuktā prayatnataḥ |

hṛṣṭā (!) tuṣṭā (!) prajāyante grahāḥ sarvveṣu sarvvadā ||

evaṃ sarvvaprakāreṇa kṛtaṃ 〇 yasyābhiṣecanaṃ |

tadādityasya (!) puruṣasya grahapīḍā na jāyate || 

grahā (!) ⁅tuṣṭā na ku⁆rvvaṃti duṣṭariṣṭādi caiṣṭitaṃ (!) |

yato grahamayaṃ sarvvan narāṇāñ ca śubhāśubhaṃ || 〇

iti abhiṣekamaṇḍalavidhi (!) || ❁ || (fol. 78r6–78v5)

Sub-colophons

iti tribhuvanatilakāgma(!)svarodaye ṣaḍaṅgayogasamāptadhyāye (!) śāstrasaṅgra〇hādhyāya (!) prathama (!) || ○ || (fol. 6v3–4)

iti narapatijayacaryāyāṃ svarodaye ṣaḍaṃge samāptādhyāyo dvitīyaḥ || ○ || (fol. 16v3–4)

iti narapatijayacaryāsvarodaye cchatracakraṃ samāpta (!) || 24 || (fol. 25v4)

iti daśāṅgarāhukālānalaśubhāśubha (!) ṣaṣṭhamo (!) dhyāya (!) samāpta (!) || ○ || (fol. 35r2–3)

iti narapatijayacaryāsvarodaye ṣaṣaḍaṃge (!) samāptādhyāye khalācakraṃ || ○ || (fol. 50v1–2)

iti narapati〇jayacaryāsvarodaye ṣaḍaṅge samāptādhyāye balāni samāptāni || ❁ || (fol. 69v5)

iti tribhuvanatilakāgmaja(!)khyātadī⁅panāma⁆narapati⁅ja⁆ya⁅ca⁆ryā (!) daśamo dhyā⁅ya⁆ (!) samāptaḥ || ❁ || (fol. 78v5–6)

Colophon

u[[da]]kānalacaurebhyo muśikebhyas (!) tathaiva ca |

rakṣitavyam prayatnena mayā kāṣṭena likṣitaṃ (!) ||

bhagnapṛṣṭikaṭīgrīvasta(bdha)dṛṣṭi (!) (fol. 79r1) adhomukhaṃ |

duḥkhena likhitaṃ sāstraṃ putravat pratipālayet ||

bālamūrkhavideśasthastaila(!)caurāgnitaskarāt |

rakṣitavaṃ yathāśaktiḥ (!) pustikāsvastikāraṇaṃ ||

yady akṣaraṃ paribhraṣṭaṃ mama doṣo (!) na kārayet |

yādṛśaṃ sthitam ādṛśe (!) tādṛśaṃ li〇khitaṃ mayā || ❁ ||

pakṣanayanabhūtābdā (!) bhādre ca śitadvādaśī |

ṛkṣe ca sudhṛtiyoga (!) bhṛgudine stu siddhidaṃ ||

sāstraṃ nṛpativijaye likṣitā (!) svalpabu〇ddhinā |

devajña(!)gajarājena svayam etata pustakā (!) ||

bhaktāpurīnagaryāṃ ca trayo rājā (!) virājate |

dharma (!) jotiś (!) ca kīrttiś ca jeṣṭamadhyakaniṣṭake (!) || ❁ || 〇

śreyo stu samvat 522 bhādrapadaśukladvādaśī śravanapradhaniṣṭanakṣetre (!) ||

śukramapradhṛtiyoge || śukravāsare || śubhalagne samāptam itiḥ (!) || subham astu sarvvajagatām || ❁ || śubha || ❁ || śubha || (fol. 78v6–79r5)

Microfilm Details

Reel No. A 30/3

Date of Filming 10-09-1970

Exposures 82

Used Copy Berlin

Type of Film negative

Remarks fols. 2v–3r have been microfilmed twice

Catalogued by OH

Date 13-10-2005