A 30-5 Bṛhajjātaka

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 30/5
Title: Bṛhajjātaka
Dimensions: 31 x 4.5 cm x 105 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/799
Remarks:


Reel No. A 30-5

Inventory No. 13052

Title Bṛhajjātakavivaraṇa

Author Balabhadra

Subject Jyotiṣa

Language Sanskrit

Text Features commentary on Varāhamihira’s Bṛhajjātaka (also known as Horāśāstra)

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 31.0 x 4.5 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 103

Lines per Folio 5–6

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/799

Manuscript Features

Fols. 4–68 are damaged at the left-hand margin. Two fols. are missing, probably fols. 69–70. The writing on a number of fols. has been partly rubbed off.

Excerpts

Beginning

❖ oṁ namaḥ sūryāya ||

keśākyatāʼrkkacaṃdrārajñajīvabhṛgusūryajān |

natvā vivarṇṇa(!)prārambhaṃ jātakasya karomy ahaṃ ||

sarvaśāstrāṇi saṃvīkṣya sāram ādārya sāśvataṃ

śiśyā(n u)pāyahetvartham baladevo bravīd vaca (!) ||

āvantakācāryavarapradhānavarāhamiharo rkka〇varaḥ pralabdhavat |

jyotiṣaḥśāstrasaṃgrahakṛtagaṇitaskandhād a(n)antaraṃ ||

horāskadha(samā)ripsuḥ (!) dharmmakāmārthamokṣakān |

abhīṣṭaphaladahorāśāstraprādhānyajātakaṃ ||

āpa〇(nnihantu)kāmaḥ śārdūlavikrīḍitā(ha)ḥ | kimarthaṃ aśeṣavighnaprasamanāya kopasamanāya bhagavantan divākaraṃ praṇamāmiḥ (!) ||

mūrttitve parikalpitaḥ saśibhṛto vatmāḥ (!) pu〇narjanminām

ātmety ātmavidāṃ kratuś ca yajatām bharttāʼmarajyotiṣāṃ |

lokānāṃ pralayodbhavasthitivibhuś cānekadhā yaḥ śrutau

vācan naḥ sa dadhātv anekakiraṇas trailokyadīpo raviḥ ||<ref name="ftn1">Bṛhajjātaka 1.1.</ref>

sa ravir bhagavān ādityo nar asmākaṃ vācaṃ giraṃ dadhātu dadhātv ity arthaḥ | kimbhūto sau sav iti viśeṣanaviśeṣa(2r1)ratnaviśeṣapaṭanād aṣṭakakiraṇa iti | prabhṛtaraśmis trailokyadīpa itiḥ (!) trayo lokās trailokyan tatra pradīpaprakāśyasādharmyāt || (fol. 1v1–2r1)

End

udayaraviśaśāṅketi || udayalagnaraviḥ sūryo (!) śaśāṃkaṃ caṃdramasaṃ || eteṣāṃm (!) ekatame balayukte prāṇavate sati lagnabalanavāṃśāyukaṃ | ādityabala〇piṇḍāyur iti | candrabalanisarggāyur iti || navāṃśāyurdāye dradayāditatanudhanaśahajādibhāvān vicāranīyaṃ | piṇḍāyuke sati ādityena yad rāsau vyavasthite sa rāśilagnaṃ karttavya (!) tathā kṛtvā tena tanudhanasahajātikaṃ ….(105v1)vaś ca dehaṃ ca cintanīyaḥ | nisarggāyur iti caṃdrame yad rāse vyavasthitad rāśilagnakṛtvā ⁅ta⁆nudhanasahajādibhāvān svadeharūpasvabhāvaṃ ca cintanīya (!) tena salagnaṃ kṛtvā cakrāpahārādikān karttavyaṃ | pra〇thaman tāvat trayānāṃ balāvadhāraṃ kṛtvā ekatame balayukte | tena balayute lagnaṃ kṛtvāḥ (!) seṣāṇāṃ grahāṇāṃ balāvadhāraṇaṃ kṛtvā āyurdāyaṃ 〇 sāvyam antardaśāvibhāsaṃ kārayet || yathā piṇḍāyukam antaś caiva nisargāyuḥ kramam parisādhanīyaṃ | sarvan tulyeneti || (fol. 105r2–v4)

Sub-colophons

ācāryavarāhamiharakṛtabṛhajjātakasya vivarṇṇabhaṭṭabalabhadrakṛte viracitāyāṃ rā/// ..(r) nāmādhyāyaḥ prathamaḥ || ❁ || (fol. 24r1–2 = exp. 27 bottom)

bhaṭṭabala〇bhadrakṛte bṛhajjātakavivarṇṇe (!) grahayonibhedo nāma dvitīyo dhyāyaḥ || ❁ || (fol. 40v3 = exp. 45 top)

bhaṭṭabalabhadrakṛte bṛhajjātakavivarṇṇe (!) viyonijanmādhyāya../// (fol. 43v4 = exp. 48 top)

bhaṭṭaḥ śrībalabhadrakṛte bṛhajjātakavivarṇṇe (!) nisekādhyāyaś caturthaḥ || ❁ || (fol. 55v4–5)

bhaṭṭabalabhadra(67v1)///⁅rṇṇe⁆ janmavidhir nāmo dhyāyaḥ paṃcamaḥ || ○ || (fol. 67r5–67v1 = exp. 71 bottom – 72 top)

iti balabhadrakṛte bṛhajjātakavivarṇṇe (!) ariṣṭādhyāyaḥ || ❁ || (fol. 74v5)

ity utpalake bṛhajjātakavivarṇṇaṇe (!) āyurdāyaḥ || ○ || (fol. 105r2–3)

Microfilm Details

Reel No. A 30/5

Date of Filming 10-09-1970

Exposures 109

Used Copy Berlin

Type of Film negative

Remarks some fols. have been micro-filmed twice

Catalogued by OH

Date 21-09-2005


<references/>