A 30-6 Svayambhūvasūtrasaṃgraha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 30/6
Title: Svayambhūvasūtrasaṃgraha
Dimensions: 32 x 5.5 cm x 36 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/348
Remarks:


Reel No. A 30-6

Inventory No. 74604

Title Svāyambhuvasūtrasaṅgraha

Subject Tantra

Language Sanskrit

Text Features belonging to the Śaivasiddhānta Mūlāgama, dealing with the vidyāpāda

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 32.0 x 5.5 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 35

Lines per Folio 5

Foliation letters in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/348

Manuscript Features

The writing of this MS is very neatly done and of old appearance (approx. 12th ct.).

The following fols. are available: 4–5; 10; 17–19; 21; 25–41; 43–53.

Some fols. are darkened.

Exposures 2–3 show a wooden cover leaf.

Excerpts

Beginning

……….phala....virodhi ca ||

dhatte lokān imān yasmāt prītiñ ca puruṣe parāṃ |

dharmas tenocyate tajñair (!) adharmas tadviparyayāt ||

dharmasādhana(saṃ)…. ….(yā)d eva jāyate |

tanmūla〇tvāt smṛteś caiva tābhyām evāparasya ca ||

unnatyavanatī yadvat talā(!)koṭyor vvyavasthite |

karma……(yo)tpattī tadvad uttarapūrvvayo〇ḥ ||

asaṃsthā muktiparyantā karmavratanirāyatā |

procyate sāv aṇor bbandhuḥ (!) sa kaivalyanirodhataḥ ||

anādipauruṣīkārā muktya〇ntā vikṛtā nijā |

māyeyā kārmikī naivaṃ muktyaṃtāpi vidharmataḥ |

māyeyam ānavaṃ karma m<ref name="ftn1">The sound m is inserted here to avoid the hiatus.</ref> etāvad anubandhanaṃ |

etat proktaṃ mayā sarvvaṃ saṃkṣepāt kanakāṇḍaja ||

asmāt pravitatād bandhāt parasaṃsthānirodhakāt |

dīkṣaiva mocayaty ūrddhvaṃ śai(4v1)vaṃ dhāma nayaty api ||

śivadhāmārppitasyāsya bhāga (!) bhoktuṃ na jātu cit |

bhoktṛtvam adhikāritvām yati(!)kṛtyānukāritā ||

bhavodbhavapadātīto niṣkramyārccir iva sthitaḥ |

mukto vyaktaśivatvo sau 〇 kṛtakṛtyo yatas tataḥ ||     ||

(fol. 4r1–4v2)

End

karmaṇā manasā vācā na teṣāṃ duritaṃ kvacit |

sarvvabhūtātmabhūtatvāt tebhyas teṣāṃ bhayaṃ na hi ||

ekākinām asaṃgānā (!) sakhaivekaḥ (!) kamaṇḍaluḥ |

atrocyate vidhis ta〇sya nivineśamukhodbhavaḥ ||

mṛdbhasmagomayaiḥ pūtaiḥ pañcabrahmābhimantritaiḥ |

kamaṇḍuluṃ (!) pralipyā(ṣai) śucau deśe nidhāpayet ||

aghorapa〇rijaptena parijaptvā kuśāgninā |

prokṣayed abhirācānta (!) tatas taṃ hṛdaye na tu ||

kṣālitaṃ prāṅmukho bhūtvā saumyadiṅmukha eva vā |

pūrayet suśru〇tenai⁅va vā⁆riṇā praṇavaṃ gṛṇan ||

praṇaveṇa śivāyāgre gurave ca nivedayet |

ācamya mārjjayed tabhir (!) asakṛnnetratejasā ||

tatas tenaiva taṃ muktvā 〇 hastau tu pariśoṣayet (!) |

anyeṣām aśucir yasmāt syād ādra(!)kara eva hi ||

nāśucisaṃspṛśiśed ena (!) samācānto na nirddayaḥ |

nāsaṃkām anukurvīta sa śuciḥ sarvvato yataḥ ||

pañcaṣaṣṭyuttaraślokai[[ḥ]] śatai[[ḥ]] saptabhir eva tu |

svāyaṃbhuvam idaṃ viprā samāptaṃ svasti vaḥ sadā ||

(fol. 53r1–6)

Sub-colophons

iti svāyaṃbhuve sūtrasaṃgrahe pāśamuktir dvitīyaḥ paṭalaḥ ||     || (fol. 4v2)

svāyaṃbhuve sūtrasaṃgrahe mantrasṛ〇ṣṭipaṭalas tṛtīyaḥ ||     || (fol. 5v4)

iti svāyambhusūtrasaṃgrahe śivamantrapaṭalaḥ ||     || (fol. 10v3)

iti svāyambhusūtrasaṃgrahe śivāṅgapaṭalaṃ ||     || (fol. 19r3–4)

iti svāyaṃbhusūtrasaṃgrahe brahmalakṣaṇapaṭalaḥ ||     || (fol. 21v5)

iti svāyambhuve sūtrasaṃgrahe sāmānyaviśeṣapa⟪la⟫ṭalaḥ ||     || (fol. 25r4)

iti svāyambhuve sūtrasaṃgrahe agnikāryapaṭala e〇konaviṃśatimaḥ (!) ||     || (fol. 44v2)

iti svāyambhuve yogapaṭalo viṃśatimaḥ (!) || ○ || (fol. 47r5)

iti svāyambhuve prāyaścittapaṭala ekaviṃ〇śatimaḥ (!) ||     || (fol. 51r2)

iti svāyaṃbhuve utkrāntipaṭalo dvāviṃśatimaḥ (!) ||     || (fol. 52v1)

Colophon

iti svāyaṃbhuvasūtrasaṃgrahaḥ samāptaḥ || ○ |(fol. 53r7)

Microfilm Details

Reel No. A 30/6

Date of Filming 10-09-1970

Exposures 40

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 21-10-2005


<references/>