A 300-3 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 300/3
Title: Skandapurāṇa
Dimensions: 38.5 x 10.5 cm x 84 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/182
Remarks: folio number uncertain;


Reel No. A 300/3

Inventory No. 67298

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 38.5 x 10.5 cm

Binding Hole

Folios 69

Lines per Folio 7

Foliation

Place of Deposit NAK

Accession No. 4/182

Manuscript Features

Excerpts

Beginning

/// cena prahṛṣṭhavān(!) ||

tataḥ sasarja dharmmātmā om ity ekākṣaraṃ paraṃ ||
tasmāt svarā prajāyaṃte mātrā varṇāsti taḥ(!) paraṃ ||

vyāhṛti ca mahādevī caturvviṃśākṣarātmikā ||
jāyate tatpadaṃ divyaṃ catuṣpādasamāyutaḥ ||

tato nādāś ca chaṃdāṃsi vaṣaṭkāraḥ prajāyate ||
ṛksāmātharvvayajuṣo jāyante śrutayas tathā ||

viṣṇuḥ sasarja devarṣīn saṃsārasthiti hetave ||
nārāyaṇo narātmāno manasaiva purā mune || (fol. 16r1–3)

End

nānāratnamayaṃ yānaṃ maṇijyotiḥ samujvalaṃ ||
saptāśvavāhakaṃ dhīra raudratejo mahojjvalaṃ ||

ratnachatrasamāyuktaṃ dadau sūryyāya sā(!)prataṃ ||
rānatairn(!) bahubhi(!) bbhrūvo vajravaiḍūryabhūṣaṇaiḥ ||

kṛtavān viśvakarmmāsau sarvvayāne(!)ttamottameḥ(!) ||
raupyābhaṃ(!) catuṣārābhaṃ sachatraṃ haṃsavāhakaṃ ||

kāntā kāntisamāyuktaṃ dadau somāyaiśvakṛt ||
tatas tāmramayaṃ mānaṃ ... || (fol. 84v6–7)

Colophon

iti śrīskandapurāṇe himavatkhaṇḍe daityaniryyāṇaṃ nāma caturvviṃśo dhyāyaḥ || 24 || (fol. 83v6–7)

Microfilm Details

Reel No. A 300/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000