A 301-11 Itihāsasamuccaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 301/11
Title: Itihāsasamuccaya
Dimensions: 25 x 10.5 cm x 25 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/980
Remarks:


Reel No. A 301-11 Inventory No. 24409

Title Itihāsasamuccaya

Subject Itihāsa

Language Sanskrit

Reference SSP, p. 10a, no. 503

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 24.0 x 10.0 cm

Folios 25

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/980

Manuscript Features

Incomplete; available folios up to the 25r.

Excerpts

Beginning

 ❖ oṃ namo govindāya || 

jayati parāsarasunūḥ

satyavatīḥdayanandano vyāsaḥ | 

yasyāsyakamalagalitaṃ

vāṅmadhupuṇyaṃ janaḥ pivati || 

pārāsat(!)ya vacaḥ sarojam amalaṃ gītārthaga[ṃ]dhotkadaṃ

nānākhyānakakeśaraṃ harikathā saṃbodhanābodhitam | 

lokaiḥ sajjanasaṭpade(!)r aharahaḥ pepāyamānaṃ (!) mudā (!) 

bhūyād bhāratapaṃkajaṃ kalimalapradhvaṃsi vaḥ śreyase || (fol. 1v1–4)

End

ikṣvākuvaṃsajaḥ śrīmānrājāsīdrājasattamaḥ

duryyodhana iti khyātaḥ sarvveḥ(!) samudito guṇaiḥ || 

taṃ na[r]madā devanadī cakame devarūpiṇaṃ | 

tasyāṃ sa janayāmāsa kanyām oghavatīn tadā || 

tām agnir varayāmāsa sākṣād adbhūtadarśanāṃ | 

prādā- (fol. 25r4–5)

«Sub-colophon:»

|| itihāsasamuccaye śaktuprasthīyo nāma ṣaṣṭho dhyāyaḥ || 6 || (fol. 25r1–2)

Microfilm Details

Reel No. A 301/11

Date of Filming 17-03-1972

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 25-07-2008

Bibliography