A 301-15 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 301/15
Title: Skandapurāṇa
Dimensions: 34.5 x 16.5 cm x 274 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/2834
Remarks: folio number uncertain;

Reel No. A 301/15

Inventory No. 67280

Title Skandapurāṇa

Remarks Sahyādrikhaṇḍa

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; fol. 3 in the second foliation is missing

Size 34.5 x 16.5 cm

Binding Hole none

Folios 273

Lines per Folio 13

Foliation figures in the upper left-hand margin under the abbreviation ska.sa. (and somewhere sa.hyā.)

Place of Deposit NAK

Accession No. 5/2834

Manuscript Features

The MS consists of three parts, which contain the following parts of the Sahyādrikhaṇḍa:

  1. 105 folios (exps. 2–114) --- Āmalīgrāmamāhātmya (83 adhyāyas)
  2. 70 folios (exps. 115–191) -- Uttarārdha/Uttararahasya (21 adhyāyas), Reṇukāmāhātmya (40 adhyāyas), Caṇḍacūḍamāhātmya (8 adhyāyas), Nāgāhvayamāhātmya (2 adhyāyas), Varuṇāpuramāhātmya (2 adhyāyas; incomplete)
  3. 99 folios (exps. 192–295) --- Pūrvārdha/Ādirahasya (67 adhyāyas)

Excerpts

Beginning 1

śrīgaṇeśāya namaḥ ||

yudhiṣṭhira uvāca ||

kathitāni muniśreṣṭha tīrthāni bhavatā mamaḥ
kṣetrāni caiva mukhyāni vanāni vanavāsinī
vadayāṃdīni(!) sthānāni naimiṣaṃ puṣkaraṃ tathā
sahyadrer daṇḍakāraṇye māhātmyaṃ vedasuvrataḥ ||

mārkaṇḍeya uvāca

śṛṇu vatsa pravakṣyāmi sahyādrer daṇḍake vane
devadevaḥ svayaṃ yatra sadā tiṣṭhati daityahā ||

datā(!)treyo munir yatra yatra devī ca reṇukā
nāmas tu sarvadā yatra saṃsthito bhārgavaḥ

svayaṃ yasmin kṣetre mahārājan dvisaptati caturmukhāḥ
muktiṃ prāptās tathā sarve siddhādyāḥ sanakādayaḥ (fol. 1v1–4)

End 1

apradhānāpi sā vidyā kulānāṃ tāraye(!) chataṃ
vidyāvibhavadātāro viṣṇulokam avāpnuyu

pustakaṃ dharmaśāstraṃ ca yo dadāti naro dvija(!) ||
śatam aṃdhatarān pitṛn tārayan narakād api

vedavidyāṃ naro datvā svargalokatrayaṃ vamera(!)
ātmavidyāṃ ca yo dadyāt tasya saṃkhyā na vidyate

dharmaśāstraṃ naro buddhvā yaṃ kaṃcid dharmam āśrayet ||
tasya datvā daśaguṇāṃ puṇyaṃśās ca jāyate ||    || (fol. 105v1–4)

Colophon 1

iti śrīskandapurāṇe sahyādrikhaṇḍe āmalīgrāmamāhātmye trir aśītitamo dhyāyaḥ samāpta(!) || 83 || (fol. 105v4)


Beginning 2

oṃ namo bhagavate vāsudevāyaḥ(!) ||

skaṃdapurāṇāṃtargatam sahyādrikhaṇḍam ||

uttarārdhaṃ ||

atha prathamo ʼdhyāyaḥ ||

cityāvanabrāhmaṇotpattiḥ ||

skaṃda uvāca ||

brāhmaṇā daśadhā proktāḥ paṃcagauḍāś ca drāviḍāḥ ||
teṣāṃ sarveṣāṃ cotpattiṃ kathayasva suvistaram || 1 ||

mahādeva uvāca ||

drāviḍāś caiva tailaṃgāḥ(!) karnāya(!) madhyadeśagāḥ ||
gurjarāś caiva paṃcaite drāviḍāḥ paṃca kathyate || 2 ||

sārasvatāḥ kānyakubjā utkarā maithilāś ca ye ||
gauḍāś ca paṃcadhā caiva daśaviprāḥ prakīrttitā || 3 ||

trihotrā hy agnivaiśāś(!) ca kānyakubjāḥ karojayāḥ ||
maitrāyaṇāś ca paṃcaite paṃcagauḍāḥ prakīrttitāḥ || 4 ||

brāhmaṇā daśadhā caiva ṛṣi hy utpattisaṃbhavāḥ
deśe deśavidhācārā evaṃ vistāritā mahī || 5 || (fol. 1v1–5)

Sub-colophon 2

iti śrīskaṃdapurāṇe uttararahasye sahyādrikhaṇḍe skaṃdeśvarasaṃvāde citpāvanabrāhmaṇotpattir nāma prathamo dhyāyaḥ || 1 || (fol. 2v11–12)

iti śrīskaṃdapurāṇe sahyādrikhaṃḍe uttararahasye mahāliṃgeśamahimāvarṇanaṃ nāma ekaviṃśatitamo dhyāyaḥ || 21 ||
iti sahyādrikhāṇḍottarārdhaṃ samāptam ||    ||
oṃ namo bhagavate vāsudevāya ||
skandapurāṇāṃtargata-reṇukāmāhātmyaṃ prārabhyate ||    || (fol. 28v3–5)

iti śrīskaṃ° sa° reṇukāmāhātmye agastyaskaṃdasaṃvāde paraśurāmasahasrārjunayor yuddhe sahasrārjunavadho nāma catvāriṃśatamo dhyāyaḥ || 40 ||    ||
caṃḍacūḍamāhātmyaṃ prārabhyate || (fol. 62r2–3)

iti śrīskānde u° caṃḍacūḍamāhātmye parvatopākhyānaṃ nāma aṣṭamo 'dhyāyaḥ || 8 ||
atha nāgāhvayamāhātmyaṃ prārabhyate || (fol. 66r4–5)

iti śrīskānde u° nāgāhvayamāhātmye śāntā'rgāprādurbhāvo nāma dvitīyo dhyāya 2 ||
atha varuṇāpuramāhātmyam || (fol. 68r12–13)

iti śrīskāṃde uttararahasye sahyādrikhaṇḍe sūnaśaunakasaṃvāde varuṇāpuramāhātmye mahālasāprabhāvakathanaṃ nāma dvitīyo dhyāyaḥ || 2 || (fol. 70r1–2)

End 2

vartulas nātra nayana(!) urdhakeśo bhayaṃkaraḥ
laṃbajihvo mahākrūro dīrghadatro(!) mahāvalaḥ || 27 ||

dṛṣṭvā vipramughracālam āmraiva hi guṇākaram
gargaraṃ śabdam akaroṭ(!) vyāptabhūtaṃ digaṃtaram 28

tena śabdena mahatā kampitā sakalā mahī
sa vālo bhayabhītaś ca sammukhonmukhabhāṣkaram 29

ajīvatena saṃkruddho daityo vālam upāgamat
karālavadamodhāvatrūpadhāvyavadavyahat(!) 30

atīva bhīto vālo ʼsau mūrchā prāpa tatkṣaṇāt ||
tam abhakṣa tadāś ce(‥) vakreṇāmiṣagadhinā(!) 31

atyajat samidhā darbhān gṛhasyaivo ti kesavai
tasyāsīj janako vīro nāgataḥ //// (fol. 70v10–13; end of the folio)


Beginning 3

oṃ namo bhagavate vāsudevāyaḥ(!) ||

atha skandapurāṇāntargataṃ sahyādrikhaṇḍam || ||

sanatkumāra uvāca

pṛthivyāś cāntarīkṣasca(!) diśaś ca vidiśas tathā ||
sa su(!)drāṇāṃ girīṇāṃ ca atha nikra(!)masaṃkhyayā || 1 ||

samudrāṇāṃ ca vistāraṃ pramāṇaṃ ca tathā pṛthak
sthāvarāṇāṃ tarūṇāṃ ca carāṇāṃ ca divaukasāṃ || 2 ||

catuṣpadāṃ ca dvipadāṃ nānā dhārmikamokṣiṇām ||
sahasraṃ ca samākhyātaṃ sthāvarāṇāṃ prakīrtitam 3 ||

sahasrapādahīnānāṃm ity āha bhagavāñ chivaḥ
māheśvarapadaṃ teṣāṃ sarveṣāṃ tṛ(!)divaukasām || 4 ||

evaṃ saṃkhyāpi saṃkhyātā sarvajñena svayaṃbhuvā ||
yeṣāṃ māheśvaraṃ jñānaṃ bhaktimac ca prakīrtitam || 5 || (fol. 1v1–4)

End 3

jagatsthitikaro yogī smārtadharmapravarttakaḥ ||
sa tu sa svasthitaṃ prāpya brahmāṇḍo bhūta tāṃ gaṇe || 58 ||

sthiradharmanirodhārthaṃ devam ekaṃ (‥)yaṃbhuvaṃ ||
vijñānātamanuṣyatya(!) caturthādhi(!) kariṣyati ||

macaṃtaram(!) idaṃ kṛṣṇā vaiṣṇavaivamvataṃmaniditaṃ(!) ||
savikaścit karo dharmā vadasmṛtiprarogamā || 60 ||

tvat taś ca pracariṣyati tīrtha kṛtvā bhaviṣyati ||
evaṃ mukte tadā vyāsa muninā brahmaṇā mune || 61 ||

upasevya munidras(!) tvaṃ pāsaṃskāram avāpnuyāt ||
tatkṣaṇād yasya yogo sau prādurbhūto mahāmune || 62 || (fol. 99v6–10)

Sub-colophon 3

iti śrīskaṃdapurāṇe ādirahasye sahyādrikhaṇḍe vyāsasanatkumārasaṃvāde brahmāṇḍotpattir nnāma prathamo 'dhyāyaḥ || 1 || (fol. 2v6–7)

iti śrīska° ā° sa° vyāsasanatkumārasaṃvāde ṣaṭṣaṣṭitamo dhyāyaḥ || 66 || (fol. 98r4)

Colophon 3

iti śrīskaṃdapurāṇe ādirahasya sahyādrikhaṇḍe vyāsasanatkumārasaṃvāde saptasaṣṭitamo dhyāyaḥ || 67 ||
iti sahyādrikhaṇḍa pūrvārddha samāptam(!) || śubham || graṃthasaṃkhyā 3900 (fol. 99v10–11)


Microfilm Details

Reel No. A 301/15

Date of Filming 17-03-1972

Exposures 296

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 16v–17r, 25v–26r, 27v–28r, 29v–30r, 35v–36r, 39v–40r in the first foliation, and of fols. 5v–6r, 23v–24r, 46v–47r, 50v–51r, 52v–53r, 55v–56r, 58v–59r, 67v–68r in the second foliation and of fols. 56v–57r, 74v–75r, 83v–84r, 88v–90r in the third foliation; the text is on exps. 3t–114t.

Catalogued by MS/RA

Date 18-08-2003