A 301-1 Jayākhyasaṃhitā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 301/1
Title: Jayākhyasaṃhitā
Dimensions: 32 x 12.5 cm x 86 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Tantra
Date: VS 1984
Acc No.: NAK 5/1964
Remarks: continued from A 300/14; = A1281/11 and B 114/2


Reel No. A 301-1 Inventory No. 58157

Title Jayākhyasaṃhitā

Remarks

Subject Vaiṣṇavatantra

Language Sanskrit

Text Features

Manuscript Details

Script Nagari

Material paper

State complete

Size 32 x 12.5 cm

Folios 86

Lines per Folio 11

Foliation figures in both margins of the verso ; Marginal title: jayākhya./ Jayā. saṃ.

Scribe

Date of Copying VS 1984

Place of Copying

Donor Hemarāja Śarman

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-1968

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śāstrāraṃbhaprayojanaṃ nāma prathamapaṭalaḥ || ||

namaḥ sakalakalyāṇadāyine cakrapāṇaye ||

viṣayārṇavamagnānāṃ samuddharaṇahetave ||

[[śāstrāvataram |]]

susiddhapūjite sthāne devabrahmarṣisevite |

tapasvijanasaṅkīrṇe puṇyakṛdbhir niṣevite ||

tīrthottame prabhāse vai yatra sannihitaḥ sadā |

viśvātmā bhagavān viṣṇur lokānugrahakṛt prabhuḥ ||

tatra śuśrūṣaṇaparaḥ pitrādigurusantateḥ |

nityam evāpavargārthī virāgī vītamatsaraḥ ||

saṃvartakaḥ kāntinidhir dṛṣṭvā magnaṃ svakaṃ vapuḥ |

prāñjaliḥ praṇato bhūtvā aurvaṃ pitaram abravīt ||

[[saṃvarttakaḥ |]]

saṃsārārṇavamagnasya mamopāyo hi kathyatām |

yaṃ jñātvā na punarjanma syān mamānyasya kasya cit || (fol. 1v1–5)

End

sarvottamā saṃhitaiṣā sarvavijñānadīpikā |

nākhyeyā duṣṭabuddhīnāṃ narāṇāṃ kaluṣātmanām ||

matsarāṇām abhaktānāṃ śaṭhānāṃ chadmacāriṇām |

sarvān (!) me śāstrasadvastunindakānāṃ viśeṣataḥ ||

madbhaktadūṣakāṇāṃ ca śuṣkatarkaratātmanām |

śāstrāpakartṝṇām anyadarśane bhāvitātmanām ||

deyaṃ vivitkabuddhīnāṃ svadharmaniratātmanām |

saṃsārabhayabhītānāṃ madbhaktiniratātmanām ||

macchāsanaprapannānāṃ ye paśyanti sadā mune |

madbhāvino matsamayā ddṛṣṭyā cātiviśuddhayā ||

teṣāṃ vācyam idaṃ śāstraṃ dīkṣāṃ kṛtvā yathāvidhi |

pradarśya mantrasaṃghaṃ vā pūjitaṃ maṇḍalaṃ purā ||

śāstrārtham anuvaktavyaṃ śāstram ādau prapūjya ca |

yenāśu vidhinā siddhir dvayor bhavati śāśvatī || || (fol. 86v7–11)

Colophon

iti śrīpāñcarātre jayākhyasaṃhitāyāṃ yogākhyānaṃ nāma trayastriṃśaḥ paṭalaḥ || || samāpteya jayākhyasaṃhitā || || (fol. 86v11)

Microfilm Details

Reel No. A 300/14–A 301/01

Date of Filming 17-03-72

Exposures 91

Used Copy Berlin

Type of Film negative

Remarks retake of B 114/2; another retake on A 1281/11?

Catalogued by DA

Date 14-06-2005

Bibliography