A 301-6 Praṇavakalpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 301/6
Title: Praṇavakalpa
Dimensions: 20.8 x 9.1 cm x 31 folios
Material: paper?
Condition: complete
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Purāṇa; Tantra
Date: ŚS 1696
Acc No.:
Remarks: as Skandapurāṇa; = A 970/5 and B 114/11

Reel No. A 301-6

Title Praṇavakalpa

Remarks

Author

Subject Tantra/Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21 x 9.5 cm

Binding Hole none

Folios 31

Lines per Folio 8–10

Foliation figures in both margins of the verso

Date of Copying ŚS 1696 vaiśākha 2 somavāra

Place of Deposit NAK

Accession No. 5-2281

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||    ||
jaya vighnakṛtā ādya bhaktanirvighnakāraka ||
aniṃdya vighnaśamana mahāvighnaikavighnakṛt ||

śrīmahāvidyāpraṇavarūpiṇyai namaḥ ||
satrāṃte naimiśāraṇye śaunakasya mahīyasaḥ ||
āśīnaṃ muniśārddūlaṃ sūtaṃ paurāṇikottamaṃ || 2 ||
samāgatya parivṛtya śaunakādyā maharṣayaḥ ||
yatheṣṭā (!) satkathāḥ puṇyāḥ paryyapṛchan mumukṣayā || 3 ||
maṃtrān praśaṃsayaṃs tatra śaunakaḥ pratyabhāṣata ||

śaunaka uvāca ||
sūta sūta mahāprājña vyāsaśiṣya mahāmate || 3 ||
śrutāḥ purāṇasaṃsiddhāḥ maṃtrā gopyāś ca satkathāḥ |
kṛṣṇadvaipāyanād viṣṇos tatka[[thaya]]⟪..⟫s (!) tvayi prabho || 4 ||
ajñātaṃ tava nāst (!) eva tasmāt paurāṇikaprabhuḥ ||
saptakoṭimahāmaṃtrāḥ sāṃgopāṃgā jayaṃti vai || 5 ||
apavargaprado ko vā tatra no vada bhūsura | (fol. 1v1–2r4)

End

sarvveśvarāya sarvvāya aciṃtyavibhavāya ca ||
aviciṃtyamahimne te jagaddhātre namo namaḥ || 93 ||

sūta uvāca ||
prāptaye sarvvavidyānāṃ labdhaye sarvvasaṃpadāṃ ||
itīdaṃ praṇavasyāsya nāmnāṃ sāhasram īritaṃ ||
kṛtaye sarvvayajñānāṃ saṃtataḥ (!) paryyavāptaye ||
labdhaye sarvvakāmānāṃ nigrahānugrahai (!) kṛte ||
itidaṃ (!) praṇavasyāsya nāmnā (!) sahasram īritaṃ ||
labdhaye sarvvatapasāṃ vedānāṃ phalavāptaye (!) ||
paṭhaṃtu śṛṇvatu ca vācayaṃtu likhaṃtu gāyantu ca bodhayaṃtu ||
oṃkārakalpaṃ munivṛdasevyaṃ sūtoktam īśoktam aniṃditaṃ ca || 97 ||
(fols. 31r4–10)

Colophon

iti śrīmati skāṃde purāṇe vaiṣṇavasaṃhitāyāṃ maṃtraprastāve praṇavakalpe paṃcamo dhyāyaḥ ||    || 5 ||
praṇavaḥ paramaṃ brahma praṇavaḥ paramaḥ śivaḥ ||
praṇavaḥ paramo viṣṇuḥ praṇavaḥ sarvadevatāḥ ||
vicāryya sarvvavedāṃtaiḥ saṃcāryyaṃ hṛdayāṃbuje ||
pracāryyaṃ sarvalokeṣu hy ācāryaṃ śaṃkaraṃ bhaje ||
oṃ tatsadbrahmārpaṇam astu ||
ko devaḥ yo manaḥsākṣī mano me dṛśyate mayā ||
tarhi devas tvam āsīta ekadeva iti śrute (!) || 3 ||
ya(di) rahitatṛdaṃḍaṃ nagnamuṃḍaṃ kathaṃ vā,
yadi paṭhati purāṇaṃ sarvvaśāstraṃ kathaṃ vā ||
yadi rahitaguhāyāṃ kaṃdamūlaṃ phalaṃ vā
yadi hṛdayam aśuddhaṃ sarvvatatvaṃ vṛthaṃ vā ||    ||    ||
śrīśāke 1696 vaiśākhamāse dina 2 gate somavāsare śrī 2 vāgeśvarasya kṛpayā svārthaṃ pāṭhārthaṃ likhitaṃ saṃpūrṇṇam agamat ||    ||    || sarvvasā saṃtu ||
(fol. 31r10–v8)

Microfilm Details

Reel No. A 301/6

Date of Filming 16-03-1972

Exposures 34

Used Copy Berlin

Type of Film negative

Remarks = B 114/11 = A 970/5

Catalogued by DA

Date 14-08-2005