A 301-8 Itihāsasamuccaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 301/8
Title: Itihāsasamuccaya
Dimensions: 34 x 10 cm x 73 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/2451
Remarks:


Reel No. A 301-8 Inventory No. 24401

Title Itihāsasamuccaya

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 35.5 x 10.0 cm

Folios 73

Lines per Folio 9–11

Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/2451

Manuscript Features

There are two exposures of fols. 13v–14r, 41c–42r.

Another MS (A 301/09) assigns a text called the Itihāsasamuccaya to the Bhaviṣyapurāṇa, but it seems to be a different text. The present MS contains the first 43 adhyāyas.

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya || ||

yaṃ brahmā varuṇendrarudramarutas tanvanti divyaiḥ stavaiḥ

siddhair vvedapadakramopaniṣadair gāyanti yaṃ sāmagāḥ || 

dhyānāvasthita [ta]dgatena manasā dhyāyanti yaṃ yoginaḥ

yasyāntaṃ na viduḥ surāsuragaṇā devāya tasmai namaḥ || 

pāntu vo jaladaśyāmāḥ śārṅgajyāghātakarkkaśāḥ || 

trailokyamaṇḍapastambhāś catvāro harivāha vaḥ || (fol. 1v1–2)

End

ajaram amaram ekaṃ yo yamādy antaśūnyaṃ

saguṇam aguṇam ādyaṃ sthūlam atyantasūkṣmaṃ || 

nirupamam upameyaṃ yogavijñānagamyaṃ

tribhuvanagurur īśaṃ tvāṃ prapanno smi viṣno || 

dvātriṃśadbhir ākhyānaiḥ supuṇyaiḥ puṇyavarddanaiḥ || 

samāptaś cānuttamo yam itihāsa[sa]muccayaḥ || (fol. 73r4–5)

Colophon

|| itī[ti]hāsasamuccaye saṃsārakūpavarṇa(!)pākhyānaṃ nāma tricatvāriṃśo dhyāyaḥ || || śubham || ||

rāma rāma rāma rāma rāma rāmaḥ || || ❁ ❁ ❁ ❁ ❁ ❁ ❁ (fol. 73r6)

Microfilm Details

Reel No. A 301/8

Date of Filming 17-03-1972

Exposures 79

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 25-07-2008

Bibliography