A 301-9 Itihāsasamuccaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 301/9
Title: Itihāsasamuccaya
Dimensions: 32 x 13 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/1175
Remarks:


Reel No. A 301-9 Inventory No. 24407

Title Itihāsasamuccaya

Remarks ascribed in the colophon to the Bhaviṣyapurāṇa; the title given in the colophon is Kaliyugīyetihāsasamuccya.

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 33.8 x 13.0 cm

Folios 51

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Scribe Viṣṇudāsa Jośī

Date of Copying (NS) 1024

Place of Deposit NAK

Accession No. 4/1175

Manuscript Features

The MS contains the Pratisargaparva.

Fol. 51 is missing.

There are two exposures of fols. 12v–13r.

Excerpts

Beginning

 ❖  śrīgaṇeśāya namaḥ || ||

sūta uvāca⟨ḥ⟩ || 

ity uktas sa tu vaitālo mahākāleśvarasthitaḥ || 

śivaṃ manasi saṃsthāpya rājānam idam avravīt || 1 || 

vikramādityabhūpāla śṛṇu gāthāṃ manoramām || 

vārāṇasī purī ramyā meheśo yatra tiṣṭhati || 2 || 

caturvarṇaprajā yatra pratāpamukuto(!)  nṛpaḥ || 

mahādevī ca mahiṣī dharmajñasya mahīpateḥ || 3 || (fol. 1v1–4)

End

satyanārāyana(!)vratam ataḥ śreṣṭhatamaṃ smṛtam |

iti śrutvā harer vākya(!) nāradaḥ punar avravīt || 19 ||

kiṃ phalaṃ kiṃ vidhānaṃ ca satyanārāyaṇārcane⟨ḥ⟩ |

tatsarvaṃ kṛpayā deva kathayasva kṛpānidhe⟨ḥ⟩ || 20 ||

|| bhagavān uvāca ||

 

nārāyaṇārcane vastuṃ phalaṃ nālaṃ caturmukha- (fol. 50v8– )

-mihi || 

adyaiva jagatīmadye sthāpayāmi tvadā(!)jñayā || 37 || 

ity uktvāʼntardadhe devo nāradaḥ svargatiṃ yayau || 

svayaṃ nārāyaṇo devaḥ kāśyāṃ puryāṃ samāgataḥ || 38 || (fol. –52r2)

Colophon

|| iti śrībhaviṣye mahāpurāṇe pratisargaparvaṇi caturyugakhaṃṇḍāparaparyāye kaliyugīyetihāsasamuccaye caturviṃśo dhyāyaḥ || || saṃ 1024 adhika⟨ḥ⟩jyeṣṭhaśudi 14 roja7 thvate dina saphu thucheyā viṣṇudāsajosina coyā || (fol. 52r2–4)

Microfilm Details

Reel No. A 301/9

Date of Filming 17-03-1972

Exposures 55

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 25-07-2008

Bibliography