A 302-10 Anusmṛti

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 302/10
Title: Anusmṛti
Dimensions: 24.5 x 15 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1140
Remarks:


Reel No. A 302/10

Inventory No. 49168

Title Anusmṛti

Remarks

Author

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 15.0 cm

Binding Hole

Folios 8

Lines per Folio 7–8

Foliation figures in the both margins of the verso under the abbreviation a.

Place of Deposit NAK

Accession No. 4/1140

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ śrīkṛṣṇāya namaḥ ||

śatānīka (!) uvāca ||    ||
oṃ mahātejo mahāprājña sarvaśāstrabhṛtāṃ vaca ||
akṣīṇa (!) karmavaṃdhastu puruṣo dvijasattama (!) || 1 ||

maraṇe yajaye jñā yaṃ ca bhāva manusmaran ||
paraṃ padam avāpnoti tanme vruhi suniścitaṃ || 2 ||

śaunaka uvāca ||
idameva mahābhāga pṛṣṭavyāṃ (!) ste pitāmahaḥ ||
bhīṣmaṃ dharmadhṛtāṃ śreṣṭaṃ (!) dharmaputro yudhiṣṭhiraḥ || 3 || (fol. 1v1–6)

End

saṃsāra vacasīmaṃto yaḥ svānāṃ (!) kila kathyate ||
na tu dhyāyati yo dehī kathayāmi ca tatsukhaṃ || 74 ||

sarvavaṃdha vinirmuktaḥ paraṃ padam avāpnuyāt ||
keśavasya kathāṃ puṇyāṃ dhyāyate vaiṣṇa (!) venayāṃ (!) || 75 || (fol. 8v3–6)

Colophon

iti śrīmahābhārate anusmṛtiḥ saṃpūrṇaṃ samāptam ||    || śubha phalado bhavatuḥ || tatsat ||    ||    ||    ||    ||    ||    || (fol. 8v6–8)

Microfilm Details

Reel No. A 302/10

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 23-10-2005