A 302-11 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 302/11
Title: Mahābhārata
Dimensions: 45 x 20 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/127
Remarks: Droṇaparvan


Reel No. A 302/11

Inventory No. 31307

Title Mahābhārata Droṇaparvan

Remarks

Author

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 45.0 x 20.0 cm

Binding Hole

Folios 4

Lines per Folio 10

Foliation figures on the verso

Place of Deposit NAK

Accession No. 2/127

Manuscript Features

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ ||    ||

yau tau droṇārjunau vīrau prahṛṣṭau vyavatiṣṭhatām ||
samāgatā lokavīrā (!) śaṃkhān daghnu pṛthak pṛthak
tad bhīrusaṃśasakaraṃ (!) yuddhaṃ samabhavat tadā ||
anyo nyasyarddhinor (!) ūgraṃ śakraśaṃvarayor iva ||
tayor dhvajau vītabhūlau (!) śuśubhāte rathe sthitau
rāhu ketu yathākāśa uditau jagataḥ kṣaye ||
drauṇes (!) tv āśīviṣanibhoratnasāramayīdṛḍha (!) ||
dhvajāśakradhanuḥ prakhyāsiṃhalāṃgulaśobhita || (fol. 1v1–4)

End

darśayan tāvubhau śikṣāṃ lāghavaṃ sauṣṭhavaṃ tathā ||
raṇe raṇakṛtāṃ śreṣṭhāvanyo nyaṃ paryakarṣatāṃ ||
muhūrttam iva rājendra (!) samāhatya parasparaṃ ||
narasiṃho yathā pūrvaṃ daityarājena saṃyuge ||
saṃgrāmam akarottīvraṃ sumahal lomaharṣaṇam ||
tathā tayor mahad yuddhaṃ ghoraṃ trailokyamohanam || 94 || 6 || (fol. 4v–3)

Microfilm Details

Reel No. A 302/11

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000