A 302-12 to A 303-1 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 302/12
Title: Mahābhārata
Dimensions: 40.5 x 9.5 cm x 345 folios
Material: paper?
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date: NS 815
Acc No.: NAK 4/748
Remarks: Droṇaparvan; continues to A 303/1


Reel No. A 302/12–303/1

Inventory No. 31291

Title Droṇaparava

Remarks ascribed to the Mahābhārata

Author

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 4/748

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ mahāgaṇapataye ||

oṃ namo bhagavate vāsudevāya ||

janamejaya uvāca ||

tamapratimasatvo jo, valavīryaparākramaṃ |
hataṃ devavataṃ śrutvā pāñcālyena śikhaṇḍinā |

dhṛtarāṣṭraṃ tato rājā śokavyākulacetanaḥ |
kim aceṣṭata viprarṣe hate pitari vīryyavān ||

tasya putro hi bhagavan bhīṣmadroṇarathe mukhaiḥ |
parājitya. Maheṣvāsān pāṇḍavārājyam ichati (!) || (fol. 1v1–2)

End

paṭḥed idaṃ sarvamahārthasaṃyutaṃ raṇe jayaṃ pāṇḍavavṛṣṇisiṃhayoḥ |
sadā śubhaṃ yaḥ śṛṇuyāc ca tat paraḥ samucate pāpakṛtaiḥ sukarmmabhiḥ ||

yajñaprāptir vrāhmaṇaseha nityaṃ
ghore yudda (!) kṣatriyāṇāṃ yaśasva (!)
śeṣai varṇne kāmam Iṣṭāu labate,
putrān pautrān nityam Iṣṭhāṃs tathaiva (fol. 345v2–3)

Colophon

iti śrīmahābhārate śatasāhasrtyāṃ saṃhitāyāṃ vaiyāśikyāṃ droṇaparvaṇI samāptaḥ ||
ataḥ paraṃ karṇnaparva (!) bhaviṣyati ||
2 saṃvat 815 śrāvaṇakṛṣṇaṣaḍṭḥīkunhu saṃpūrṇnaḥ
yāṅādina, karmmācāryyanārāyaṇasiṃhana, saṃpūrṇṇam iti ||    ||
śubham astu sarvvadākālaṃ || (fol. 345v3–5)

Microfilm Details

Reel No. A 302/12–303/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 13-12-2005