A 302-1 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 302/1
Title: Mahābhārata
Dimensions: 24.5 x 10 cm x 85 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/5263
Remarks: Udyogaparvan


Reel No. A 302-1 Inventory No. 31264

Title Mahābhārata and Mahābhārataṭīkā

Remarks The text covered is part of Udyogaparvan (which is known as Prajāgara(upa)parvan) and a commentary on it.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folios: 72, 86 and two verses of last folio

Size 24.5 x 10.0 cm

Folios 85

Lines per Folio 5–8

Foliation figures in the upper left-hand margin under the abbreviation u. ṭī. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5263

Manuscript Features

The text contains part of Udyogaparvan, which is known as Prajāgara(upa)parvan.

The text starts from the 33rd adhyāya and runs up to the 41st adhyāya of Udyogaparvan (POONA EDITION).

yaṃ śrūtvāyaṃ manuṣyendraḥ sukhaduḥkhātigo bhavet

lābhālābhau priyadveṣyau yathainaṃ na jarāntakau

viṣaheran bhayāmarṣau kṣutpipāse madodbhavau

aratiś caiva tandrī ca kāmakrodhau kṣayodayau (POONA EDITION)

Excerpts

«Beginning of the root text:»

śrīgaṇeśo jayati ||     ||

dvā(!)sthaṃ prāha mahāprājño dhṛtarāṣṭro mahīpatiḥ ||

viduraṃ draṣṭum icchāmi tam ihānaya māciram || 1 ||     ||     ||     ||     ||

prahito dhṛtarāṣṭreṇa dūtaḥ kṣatā(!)ram abravīt ||

īśvaras tvāṃ mahārājo mahāprājña didṛkṣati || 2 ||

evam uktast tu viduraḥ prāpya rājaniveśanaṃ ||

abravi(!)d dhṛtarāṣṭrāya dvā(!)stha māṃ prativedaya || 3 ||

dvā(!)ṣth uºº

viduro yam anuprāpto rājeṃdra tava śāsanāt ||

draṣṭum icha(!)ti te pādau kiṃ karotu praśādhi māṃ || 4 ||

||      ||      ||     ||     ||      ||      || (fol. 1v2–3 and 2r2–5)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||     ||     ||      ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 ||

dvā(!)stham iti || 1 ||    ||    ||    ||    ||    ||    || 2 || 3 || 4 || 5 ||     ||     ||     ||     ||     ||     ||     ||     ||     || akalpo na kiṃtu kalpaḥ || samartha eva sarvadā vidurasaṃdarśanaṃ mama apratyākhyeyam ity arthaḥ || (fol. 1v1, 4 and 2r1 and 2v1)

«End of the root text:»

ciṃtayāmāsa viduras tam ṛṣiṃ śaṃsitavrataṃ ||

sa ca tac cititaṃ(!) jñātvā darśayāmāsa bhārata || 8 ||

sa cainaṃ pratijagrāha vidhidṛṣṭena karmaṇā ||

sukhopaviṣṭaṃ viśrāṃtam athainaṃ viduro bravi(!)t || 9 ||

bhagavan saṃśaya(!) kaścid dhṛtarāṣṭrasya mānasaḥ ||

yo na śakyo mayā [[va]]ktuṃ tva[[m a]]smai vaktum arhasi || 10 || (fol. 87v3–5)

«End of the commentary:»

te tubhyaṃ dukhān(!) gopyān yogakalādīn prakāśān śamādīn hṛdayasaṃśrayān dharmān pravakṣyati || 3 || varṇāśramam ullaṃghya brahmavidyā(!) nopadiśed ity ākhyāpi kāmukhenāha kiṃ tvam ityādinā || sanātanā paranāmā sanatsujātaḥ || 4 || 5 ||     ||     || || 6 || 7 || 8 || vidhidṛṣṭena śāstrād avamatena karmaṇā madhuparkādinā || 9 || 10 ||     ||     ||     || (fol. 87r1, 7, 8 and 87v6)

«Sub-colophon of the root text:»

ity udyogaparvaṇi prajāgare || 39 || (fol. 82r5–6)

«Colophon of the root text:»

«Colophon of the commentary:»

Microfilm Details

Reel No. A 302/1

Date of Filming 21-03-1972

Exposures 92

Used Copy Kathmandu

Type of Film positive

Remarks three exposures of the fols. 8v–9r, 64v–65r and two exposures of the fols. 59v–60r

Catalogued by RK

Date 30-11-2007

Bibliography