A 302-2 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 302/2
Title: Mahābhārata
Dimensions: 41 x 15.5 cm x 116 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: SAM 1854
Acc No.: NAK 2/125
Remarks: Āśvamedhikaparvan w. comm. by Nīlakaṇṭha; B 263/12, B 253/2, B 249/3, B 246/4, B 263/10, B 257/3, A 302/8, A 311/5, A 311/7, A 311/6, B 254/3, B 251/3, A 302/2, B 264/7, A 308/14, A 303/7, and B 264/4 form a series


Reel No. A 302-2 Inventory No. 31024

Title Mahābhārata and Bhāratabhāvadīpa

Remarks The text covered is Āśvamedhikaparvan and “Bhāratabhāvadīpa” commentary on it.

Author attributed to Vyāsa, Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete; one verse is missing in fol. 116v

Size 41.0 x 15.5 cm

Folios 116

Lines per Folio 11–13

Foliation figures in the upper left-hand margin under the abbreviation bhā. ā. and in the lower right-hand margin under the word rāma on the verso

Scribe Devanātha

Date of Copying SAM 1854

Place of Deposit NAK

Accession No. 2/125

Manuscript Features

One verse is missing in fol. 116v. Verse number 51 doesn’t appear in that folio.

sa tān prasādayāmāsa śāpasyānto bhaved iti |

taiś cāpy ukto yadā dharmaṃ kṣepsyase mokṣyase tadā || (POONA EDITION)

|| || āśvamedhikaparvaprārambhaḥ || ||

Although fol. 78 doesn’t appear, the text is continuous.

Excerpts

«Beginning of the root text:»

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||

śrīrāmacaṃdrāya namaḥ ||

śrīkṛṣṇāya namaḥ

vaiśaṃºº ||

kṛtodakaṃ tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ ||

puraskṛtya mahābāhur uttatārākuleṃdriyaḥ || 2 ||

uttīrya tu mahābāhur bāṣpavyākulalocanaḥ

papāta tīre gaṃgāyā vyādhaviddha iva dvipaḥ || 3 ||

taṃ sīdamānaṃ jagrāha bhīmaḥ kṛṣṇe[[na]] coditaḥ |

maivam ity abravīc cainaṃ kṛsṇaḥ parabalārddanaḥ || 4 ||

tam ārtaṃ patitaṃ bhūmau śvasaṃtaṃ ca punaḥ punaḥ ||

dadṛśuḥ pārthivā rājan dharmaputraṃ yudhiṣṭhiraṃ || 5 || (fol. 1v6 and 2r2–4)

«Beginning of the commentary:»

|| śrīgaṇeśāya namaḥ ||

śrīgopālaṃ bhaje ||

śrīmadgopālam ānamya prācīnācāryavartmanā ||

āśvamedhikabhāvārthaḥ śrīkṛṣṇena prakāśyate || 1 ||

ākhyānatrayaṃ ca || saṃvarttamahattīyaṃ(!) || kṛṣṇadharmasaṃvādaḥ kṛṣṇārjunasaṃvādaś ca || … nārayaṇam iti || āpo nārā iti proktā … vaiśaṃpāyana uvāca | kṛtodakaṃ tu rājānam iti | uttatāra gaṃgā na iti śeṣaḥ || 2 || 3 || 4 || 5 || 6 || 16 || (17) (fol. 1v1, 7 and 2r1)

«End of the root text:»

taiś cokto yajñiyān deśān dharmāraṇyaṃ tathaiva ca |

jugupsamāno dhāvan sa taṃ yajñaṃ samupāsadat || 52 ||

dharmaputram athākṣipya saktu(pra)sthena tena saḥ |

muktaḥ śāpāt tataḥ krodho dharmo hy āsīd yudhiṣṭhiraḥ || 53 ||

evam etat tadā vṛttaṃ yajñe tasya mahātmanaḥ ||

paśyatāṃ cāpi nas tatra nakulo ṃtarhitas tadā || 54 || ❁ (fol. 116v11–12)

«End of the commentary:»

kosāv(!) ityādiśeṣakayātrodha(!)jayasyotkarṣavarṇanārthā(!) || 39 | 41 | piṭharaṃ pātraṃ dharma āviśat tat payaḥ pītavān ity arthaḥ || 42 || 43 || 44 || 45 || roṣaṇatvam eva mithyāroṣasya jitatvāt tvayā || 46 || 47 || (‥‥) (fol. 116r1 and 116v1)

«Colophon of the root text:»

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ āśvamedhikaṃ parva samāptaṃ || 92 || saṃkhyā || 28 | 21 || śubham astu

ataḥ paraṃ āśramadharmākhyaṃ parva bhaviṣyati tasyām ādyaślokaḥ ||

janamejaya uºº ||

prāpya rājyaṃ mahātmānaḥ pāṃḍavā me pitāmahāḥ ||

katham āsan mahārājñi dhṛtarāṣṭre mahātmani || 1 ||

saṃvat 1854 || śrāvaṇavadi || trayodaśī || maṃdavāsare likhitaṃ devanāthabrāhmaṇa(!) || śubham astu || ❁ || ❁ || ❁ || ❁ || ❁ || || || ❁ || ❁ || ❁ ||

śrīlaṃbodarāya namaḥ ||

śrīrāmakṛṣṇaḥ (fol. 117r2–5)

«Colophon of the commentary:»

iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturddharavaṃśāvataṃsaśrīgoviṃdasūrisūnor nīlakaṃṭhasya kṛtau bhāratabhāvadīpe āśvamedhikaparvārthaprakāśaḥ samāptim agamat ||

adhyāyaḥ || 92 ||

śrīkṛṣṇāya namaḥ || ❁ || ❁ || || ❁ ||

śrī || śrī || śrī || śrī || rāma || rāma || ❁ || ❁ || ❁ ||    ||    ||     || (fol. 117r1 and 6)

Microfilm Details

Reel No. A 302/2

Date of Filming 21-03-1972

Exposures 124

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of the fols. 2v–3r, 10v–11r, 26v–27r, 33v–34r, 65v–66r and 114v–115r

Catalogued by RK

Date 18-12-2007

Bibliography