A 302-3 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 302/3
Title: Mahābhārata
Dimensions: 23.5 x 11.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: SAM 1898
Acc No.: NAK 3/126
Remarks: Udyogaparvan


Reel No. A 302-3 Inventory No. 31262

Title Mahābhārata

Remarks The text covered is part of Udyogaparvan, which is known as Indravijayopākhyāna(upa)parvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folio: 18

Size 23.5 x 11.5 cm

Folios 32

Lines per Folio 6

Foliation figures in the upper left-hand margin under the abbreviation bhā. ī. and in the lower right-hand margin under the word rāma on the verso.

Date of Copying ŚS 1763 VS 1898

Place of Deposit NAK

Accession No. 3/126

Manuscript Features

The text starts form the 9th adhyāya and runs up to the end of the 18th adhyāya of Udyogaparvan (POONA EDITION).

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

yudhiṣṭhira uvāca ||

katham indreṇa rājendra sabhāryeṇa mahātmanā ||

duḥkhaṃ prāptaṃ paraṃ ghoram etad ⌣⌣−⌣dituṃ || 1 ||

śalya uvāca ||

śṛṇu rājan purā vṛttam itihasaṃ purātanam ||

sabhāryeṇa yathā prāptaṃ duḥkham indreṇa bhārata || 2 ||

tvaṣṭā prajājpatir hy āsīd devaśreṣṭho mahātapāḥ ||

sa putraṃ vai triśirasam indradrohāt kilāsṛjat || 3 ||

aiṃdraṃ saṃprārthayat sthānaṃ viśvarūpo mahādyutiḥ ||

tais tribhir vadanair ghoraiḥ sūryedu(!)jvalanopamaiḥ || 4 ||

vedānekena so dhīte surām ekena cāpibat ||

ekena ca diśaḥ sarvāḥ pibann iva nirīkṣate || 5 || (fol. 1v1–6)

End

śrutvā tu śalyavacanaṃ kuṃtīputro yudhiṣṭhiraḥ ||

pratyuvāca mahābāhur madrarājam idaṃ vacaḥ || 22 ||

bhagavān karṇasya sārathyaṃ kariṣyati na saṃśayaḥ ||

tatra tejovadhaḥ kārya(!) karṇasyārjunasaṃstavaḥ || 23 ||

śalya uvāca ||

evam etat kariṣyāmi kathā(!) māṃ saṃprabhāṣase

yac cānnyad api śakṣyāmi tat kariṣyāmy ahaṃ tava || 24 ||

vaiśaṃpāyana uvāca ||

tatas tv āmaṃtrya kauṃteyāṃ chalyo(!) madrādhipas tadā ||

jagāma sabala(!) śrīman duryodhanam ariṃdama(!) || 25 || (fol. 32v4–33r3)

Colophon

iti śrīmahābhārate udyogaparvvaṇīndravijayo daśamo dhyāyaḥ ||    || samāptāḥ(!) ||    || śubham ||    ||

śrīśālīvāhanīyanṛpaśakābdāḥ 1763 śrīvikramārkanṛpasamvatsarāḥ 1898 pauṣaśuklatrayodaśyāṃ somavāsare likhitam idaṃ pustakam śubhamm ||    ||     || (fol. 33r3–6)

Microfilm Details

Reel No. A 302/3

Date of Filming 17-03-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of the fols. 11v–12r

Catalogued by RK

Date 30-11-2007

Bibliography